UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Ṛbhus
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10644
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
upa no vājā adhvaram ṛbhukṣā devā yāta pathibhir devayānaiḥ / (1.1)
Par.?
yathā yajñam manuṣo vikṣv āsu dadhidhve raṇvāḥ sudineṣv ahnām // (1.2)
Par.?
te vo hṛde manase santu yajñā juṣṭāso adya ghṛtanirṇijo guḥ / (2.1)
Par.?
pra vaḥ sutāso harayanta pūrṇāḥ kratve dakṣāya harṣayanta pītāḥ // (2.2)
Par.?
tryudāyaṃ devahitaṃ yathā va stomo vājā ṛbhukṣaṇo dade vaḥ / (3.1)
Par.?
juhve manuṣvad uparāsu vikṣu yuṣme sacā bṛhaddiveṣu somam // (3.2) Par.?
pīvoaśvāḥ śucadrathā hi bhūtāyaḥśiprā vājinaḥ suniṣkāḥ / (4.1)
Par.?
indrasya sūno śavaso napāto 'nu vaś cety agriyam madāya // (4.2)
Par.?
ṛbhum ṛbhukṣaṇo rayiṃ vāje vājintamaṃ yujam / (5.1)
Par.?
indrasvantaṃ havāmahe sadāsātamam aśvinam // (5.2)
Par.?
sed ṛbhavo yam avatha yūyam indraś ca martyam / (6.1)
Par.?
sa dhībhir astu sanitā medhasātā so arvatā // (6.2)
Par.?
vi no vājā ṛbhukṣaṇaḥ pathaś citana yaṣṭave / (7.1)
Par.?
asmabhyaṃ sūraya stutā viśvā āśās tarīṣaṇi // (7.2)
Par.?
taṃ no vājā ṛbhukṣaṇa indra nāsatyā rayim / (8.1)
Par.?
sam aśvaṃ carṣaṇibhya ā puru śasta maghattaye // (8.2)
Par.?
Duration=0.13178396224976 secs.