UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10650
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
uto hi vāṃ dātrā santi pūrvā yā pūrubhyas trasadasyur nitośe / (1.1)
Par.?
kṣetrāsāṃ dadathur urvarāsāṃ ghanaṃ dasyubhyo abhibhūtim ugram // (1.2)
Par.?
uta vājinam puruniṣṣidhvānaṃ dadhikrām u dadathur viśvakṛṣṭim / (2.1)
Par.?
ṛjipyaṃ śyenam pruṣitapsum āśuṃ carkṛtyam aryo nṛpatiṃ na śūram // (2.2)
Par.?
yaṃ sīm anu pravateva dravantaṃ viśvaḥ pūrur madati harṣamāṇaḥ / (3.1)
Par.?
paḍbhir gṛdhyantam medhayuṃ na śūraṃ rathaturaṃ vātam iva dhrajantam // (3.2)
Par.?
yaḥ smārundhāno gadhyā samatsu sanutaraś carati goṣu gacchan / (4.1)
Par.?
āvirṛjīko vidathā nicikyat tiro aratim pary āpa āyoḥ // (4.2) Par.?
uta smainaṃ vastramathiṃ na tāyum anu krośanti kṣitayo bhareṣu / (5.1)
Par.?
nīcāyamānaṃ jasuriṃ na śyenaṃ śravaś cācchā paśumac ca yūtham // (5.2)
Par.?
uta smāsu prathamaḥ sariṣyan ni veveti śreṇibhī rathānām / (6.1)
Par.?
srajaṃ kṛṇvāno janyo na śubhvā reṇuṃ rerihat kiraṇaṃ dadaśvān // (6.2)
Par.?
uta sya vājī sahurir ṛtāvā śuśrūṣamāṇas tanvā samarye / (7.1)
Par.?
turaṃ yatīṣu turayann ṛjipyo 'dhi bhruvoḥ kirate reṇum ṛñjan // (7.2)
Par.?
uta smāsya tanyator iva dyor ṛghāyato abhiyujo bhayante / (8.1)
Par.?
yadā sahasram abhi ṣīm ayodhīd durvartuḥ smā bhavati bhīma ṛñjan // (8.2)
Par.?
uta smāsya panayanti janā jūtiṃ kṛṣṭipro abhibhūtim āśoḥ / (9.1)
Par.?
utainam āhuḥ samithe viyantaḥ parā dadhikrā asarat sahasraiḥ // (9.2)
Par.?
ā dadhikrāḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna / (10.1)
Par.?
sahasrasāḥ śatasā vājy arvā pṛṇaktu madhvā sam imā vacāṃsi // (10.2)
Par.?
Duration=0.042831897735596 secs.