Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10008
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vasiṣvā hi miyedhya vastrāṇy ūrjām pate / (1.1) Par.?
semaṃ no adhvaraṃ yaja // (1.2) Par.?
ni no hotā vareṇyaḥ sadā yaviṣṭha manmabhiḥ / (2.1) Par.?
agne divitmatā vacaḥ // (2.2) Par.?
ā hi ṣmā sūnave pitāpir yajaty āpaye / (3.1) Par.?
sakhā sakhye vareṇyaḥ // (3.2) Par.?
ā no barhī riśādaso varuṇo mitro aryamā / (4.1) Par.?
ā
indecl.
← sad (4.2) [advmod]
mad
g.p.a.
barhis
ac.s.n.
← sad (4.2) [obl]
riśādas
n.p.m.
varuṇa
n.s.m.
← sad (4.2) [nsubj]
mitra
n.s.m.
aryaman
n.s.m.
sīdantu manuṣo yathā // (4.2) Par.?
sad
3. pl., Pre. imp.
root
→ ā (4.1) [advmod]
→ varuṇa (4.1) [nsubj]
→ barhis (4.1) [obl]
manus
g.s.m.
yathā.
indecl.
pūrvya hotar asya no mandasva sakhyasya ca / (5.1) Par.?
imā u ṣu śrudhī giraḥ // (5.2) Par.?
yacciddhi śaśvatā tanā devaṃ devaṃ yajāmahe / (6.1) Par.?
tve iddhūyate haviḥ // (6.2) Par.?
priyo no astu viśpatir hotā mandro vareṇyaḥ / (7.1) Par.?
priyāḥ svagnayo vayam // (7.2) Par.?
svagnayo hi vāryaṃ devāso dadhire ca naḥ / (8.1) Par.?
svagnayo manāmahe // (8.2) Par.?
athā na ubhayeṣām amṛta martyānām / (9.1) Par.?
mithaḥ santu praśastayaḥ // (9.2) Par.?
viśvebhir agne agnibhir imaṃ yajñam idaṃ vacaḥ / (10.1) Par.?
cano dhāḥ sahaso yaho // (10.2) Par.?
Duration=0.064203023910522 secs.