Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10009
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aśvaṃ na tvā vāravantaṃ vandadhyā agniṃ namobhiḥ / (1.1) Par.?
aśva
ac.s.m.
na
indecl.
tvad
ac.s.a.
→ saṃrāj (1.2) [acl:attr]
vāravat
ac.s.m.
vand
Inf., indecl.
root
agni
ac.s.m.
namas
i.p.n.
saṃrājantam adhvarāṇām // (1.2) Par.?
saṃrāj
Pre. ind., ac.s.m.
← tvad (1.1) [acl]
adhvara.
g.p.m.
sa ghā naḥ sūnuḥ śavasā pṛthupragāmā suśevaḥ / (2.1) Par.?
mīḍhvāṁ asmākam babhūyāt // (2.2) Par.?
sa no dūrāc cāsāc ca ni martyād aghāyoḥ / (3.1) Par.?
pāhi sadam id viśvāyuḥ // (3.2) Par.?
imam ū ṣu tvam asmākaṃ saniṃ gāyatraṃ navyāṃsam / (4.1) Par.?
agne deveṣu pra vocaḥ // (4.2) Par.?
ā no bhaja parameṣv ā vājeṣu madhyameṣu / (5.1) Par.?
śikṣā vasvo antamasya // (5.2) Par.?
vibhaktāsi citrabhāno sindhor ūrmā upāka ā / (6.1) Par.?
sadyo dāśuṣe kṣarasi // (6.2) Par.?
yam agne pṛtsu martyam avā vājeṣu yaṃ junāḥ / (7.1) Par.?
sa yantā śaśvatīr iṣaḥ // (7.2) Par.?
nakir asya sahantya paryetā kayasya cit / (8.1) Par.?
vājo asti śravāyyaḥ // (8.2) Par.?
sa vājaṃ viśvacarṣaṇir arvadbhir astu tarutā / (9.1) Par.?
viprebhir astu sanitā // (9.2) Par.?
jarābodha tad viviḍḍhi viśe viśe yajñiyāya / (10.1) Par.?
stomaṃ rudrāya dṛśīkam // (10.2) Par.?
sa no mahāṁ animāno dhūmaketuḥ puruścandraḥ / (11.1) Par.?
dhiye vājāya hinvatu // (11.2) Par.?
sa revāṁ iva viśpatir daivyaḥ ketuḥ śṛṇotu naḥ / (12.1) Par.?
ukthair agnir bṛhadbhānuḥ // (12.2) Par.?
namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama āśinebhyaḥ / (13.1) Par.?
yajāma devān yadi śaknavāma mā jyāyasaḥ śaṃsam ā vṛkṣi devāḥ // (13.2) Par.?
Duration=0.089507102966309 secs.