UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10659
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dadhikrāvṇa id u nu carkirāma viśvā in mām uṣasaḥ sūdayantu / (1.1)
Par.?
apām agner uṣasaḥ sūryasya bṛhaspater āṅgirasasya jiṣṇoḥ // (1.2)
Par.?
satvā bhariṣo gaviṣo duvanyasacchravasyād iṣa uṣasas turaṇyasat / (2.1)
Par.?
satyo dravo dravaraḥ pataṅgaro dadhikrāveṣam ūrjaṃ svar janat // (2.2) Par.?
uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti pragardhinaḥ / (3.1)
Par.?
śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ // (3.2)
Par.?
uta sya vājī kṣipaṇiṃ turaṇyati grīvāyām baddho apikakṣa āsani / (4.1)
Par.?
kratuṃ dadhikrā anu saṃtavītvat pathām aṅkāṃsy anv āpanīphaṇat // (4.2)
Par.?
haṃsaḥ śuciṣad vasur antarikṣasaddhotā vediṣad atithir duroṇasat / (5.1)
Par.?
nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam // (5.2)
Par.?
Duration=0.082976818084717 secs.