UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10661
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indrā ko vāṃ varuṇā sumnam āpa stomo haviṣmāṁ amṛto na hotā / (1.1)
Par.?
yo vāṃ hṛdi kratumāṁ asmad uktaḥ pasparśad indrāvaruṇā namasvān // (1.2) Par.?
indrā ha yo varuṇā cakra āpī devau martaḥ sakhyāya prayasvān / (2.1)
Par.?
sa hanti vṛtrā samitheṣu śatrūn avobhir vā mahadbhiḥ sa pra śṛṇve // (2.2)
Par.?
indrā ha ratnaṃ varuṇā dheṣṭhetthā nṛbhyaḥ śaśamānebhyas tā / (3.1)
Par.?
yadī sakhāyā sakhyāya somaiḥ sutebhiḥ suprayasā mādayaite // (3.2)
Par.?
indrā yuvaṃ varuṇā didyum asminn ojiṣṭham ugrā ni vadhiṣṭaṃ vajram / (4.1)
Par.?
yo no durevo vṛkatir dabhītis tasmin mimāthām abhibhūty ojaḥ // (4.2)
Par.?
indrā yuvaṃ varuṇā bhūtam asyā dhiyaḥ pretārā vṛṣabheva dhenoḥ / (5.1)
Par.?
sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ // (5.2)
Par.?
toke hite tanaya urvarāsu sūro dṛśīke vṛṣaṇaś ca pauṃsye / (6.1)
Par.?
indrā no atra varuṇā syātām avobhir dasmā paritakmyāyām // (6.2)
Par.?
yuvām iddhy avase pūrvyāya pari prabhūtī gaviṣaḥ svāpī / (7.1)
Par.?
vṛṇīmahe sakhyāya priyāya śūrā maṃhiṣṭhā pitareva śambhū // (7.2)
Par.?
tā vāṃ dhiyo 'vase vājayantīr ājiṃ na jagmur yuvayūḥ sudānū / (8.1)
Par.?
śriye na gāva upa somam asthur indraṃ giro varuṇam me manīṣāḥ // (8.2)
Par.?
imā indraṃ varuṇam me manīṣā agmann upa draviṇam icchamānāḥ / (9.1)
Par.?
upem asthur joṣṭāra iva vasvo raghvīr iva śravaso bhikṣamāṇāḥ // (9.2)
Par.?
aśvyasya tmanā rathyasya puṣṭer nityasya rāyaḥ patayaḥ syāma / (10.1)
Par.?
tā cakrāṇā ūtibhir navyasībhir asmatrā rāyo niyutaḥ sacantām // (10.2)
Par.?
ā no bṛhantā bṛhatībhir ūtī indra yātaṃ varuṇa vājasātau / (11.1)
Par.?
yad didyavaḥ pṛtanāsu prakrīᄆān tasya vāṃ syāma sanitāra ājeḥ // (11.2)
Par.?
Duration=0.14616107940674 secs.