UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10662
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mama dvitā rāṣṭraṃ kṣatriyasya viśvāyor viśve amṛtā yathā naḥ / (1.1)
Par.?
kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ // (1.2)
Par.?
ahaṃ rājā varuṇo mahyaṃ tāny asuryāṇi prathamā dhārayanta / (2.1)
Par.?
kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ // (2.2)
Par.?
aham indro varuṇas te mahitvorvī gabhīre rajasī sumeke / (3.1)
Par.?
tvaṣṭeva viśvā bhuvanāni vidvān sam airayaṃ rodasī dhārayaṃ ca // (3.2)
Par.?
aham apo apinvam ukṣamāṇā dhārayaṃ divaṃ sadana ṛtasya / (4.1)
Par.?
ṛtena putro aditer ṛtāvota tridhātu prathayad vi bhūma // (4.2)
Par.?
māṃ naraḥ svaśvā vājayanto māṃ vṛtāḥ samaraṇe havante / (5.1)
Par.?
kṛṇomy ājim maghavāham indra iyarmi reṇum abhibhūtyojāḥ // (5.2)
Par.?
ahaṃ tā viśvā cakaraṃ nakir mā daivyaṃ saho varate apratītam / (6.1)
Par.?
yan mā somāso mamadan yad ukthobhe bhayete rajasī apāre // (6.2)
Par.?
viduṣ ṭe viśvā bhuvanāni tasya tā pra bravīṣi varuṇāya vedhaḥ / (7.1) Par.?
tvaṃ vṛtrāṇi śṛṇviṣe jaghanvān tvaṃ vṛtāṁ ariṇā indra sindhūn // (7.2)
Par.?
asmākam atra pitaras ta āsan sapta ṛṣayo daurgahe badhyamāne / (8.1)
Par.?
ta āyajanta trasadasyum asyā indraṃ na vṛtraturam ardhadevam // (8.2)
Par.?
purukutsānī hi vām adāśaddhavyebhir indrāvaruṇā namobhiḥ / (9.1)
Par.?
athā rājānaṃ trasadasyum asyā vṛtrahaṇaṃ dadathur ardhadevam // (9.2)
Par.?
rāyā vayaṃ sasavāṃso madema havyena devā yavasena gāvaḥ / (10.1)
Par.?
tāṃ dhenum indrāvaruṇā yuvaṃ no viśvāhā dhattam anapasphurantīm // (10.2)
Par.?
Duration=0.14521288871765 secs.