Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10011
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yacciddhi satya somapā anāśastā iva smasi / (1.1) Par.?
ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha // (1.2) Par.?
śiprin vājānām pate śacīvas tava daṃsanā / (2.1) Par.?
ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha // (2.2) Par.?
ni ṣvāpayā mithūdṛśā sastām abudhyamāne / (3.1) Par.?
ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha // (3.2) Par.?
sasantu tyā arātayo bodhantu śūra rātayaḥ / (4.1) Par.?
ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha // (4.2) Par.?
sam indra gardabham mṛṇa nuvantam pāpayāmuyā / (5.1) Par.?
ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha // (5.2) Par.?
patāti kuṇḍṛṇācyā dūraṃ vāto vanād adhi / (6.1) Par.?
ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha // (6.2) Par.?
sarvam parikrośaṃ jahi jambhayā kṛkadāśvam / (7.1) Par.?
ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha // (7.2) Par.?
Duration=0.038347005844116 secs.