Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10013
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvam agne prathamo aṅgirā ṛṣir devo devānām abhavaḥ śivaḥ sakhā / (1.1) Par.?
tava vrate kavayo vidmanāpaso 'jāyanta maruto bhrājadṛṣṭayaḥ // (1.2) Par.?
tvam agne prathamo aṅgirastamaḥ kavir devānām pari bhūṣasi vratam / (2.1) Par.?
vibhur viśvasmai bhuvanāya medhiro dvimātā śayuḥ katidhā cid āyave // (2.2) Par.?
tvam agne prathamo mātariśvana āvir bhava sukratūyā vivasvate / (3.1) Par.?
arejetāṃ rodasī hotṛvūrye 'saghnor bhāram ayajo maho vaso // (3.2) Par.?
tvam agne manave dyām avāśayaḥ purūravase sukṛte sukṛttaraḥ / (4.1) Par.?
śvātreṇa yat pitror mucyase pary ā tvā pūrvam anayann āparam punaḥ // (4.2) Par.?
tvam agne vṛṣabhaḥ puṣṭivardhana udyatasruce bhavasi śravāyyaḥ / (5.1) Par.?
ya āhutim pari vedā vaṣaṭkṛtim ekāyur agre viśa āvivāsasi // (5.2) Par.?
tvam agne vṛjinavartaniṃ naraṃ sakman piparṣi vidathe vicarṣaṇe / (6.1) Par.?
yaḥ śūrasātā paritakmye dhane dabhrebhiś cit samṛtā haṃsi bhūyasaḥ // (6.2) Par.?
tvaṃ tam agne amṛtatva uttame martaṃ dadhāsi śravase dive dive / (7.1) Par.?
yas tātṛṣāṇa ubhayāya janmane mayaḥ kṛṇoṣi praya ā ca sūraye // (7.2) Par.?
tvaṃ no agne sanaye dhanānāṃ yaśasaṃ kāruṃ kṛṇuhi stavānaḥ / (8.1) Par.?
ṛdhyāma karmāpasā navena devair dyāvāpṛthivī prāvataṃ naḥ // (8.2) Par.?
tvaṃ no agne pitror upastha ā devo deveṣv anavadya jāgṛviḥ / (9.1) Par.?
tanūkṛd bodhi pramatiś ca kārave tvaṃ kalyāṇa vasu viśvam opiṣe // (9.2) Par.?
tvam agne pramatis tvam pitāsi nas tvaṃ vayaskṛt tava jāmayo vayam / (10.1) Par.?
saṃ tvā rāyaḥ śatinaḥ saṃ sahasriṇaḥ suvīraṃ yanti vratapām adābhya // (10.2) Par.?
tvām agne prathamam āyum āyave devā akṛṇvan nahuṣasya viśpatim / (11.1) Par.?
iḍām akṛṇvan manuṣasya śāsanīm pitur yat putro mamakasya jāyate // (11.2) Par.?
tvaṃ no agne tava deva pāyubhir maghono rakṣa tanvaś ca vandya / (12.1) Par.?
trātā tokasya tanaye gavām asy animeṣaṃ rakṣamāṇas tava vrate // (12.2) Par.?
tvam agne yajyave pāyur antaro 'niṣaṅgāya caturakṣa idhyase / (13.1) Par.?
yo rātahavyo 'vṛkāya dhāyase kīreś cin mantram manasā vanoṣi tam // (13.2) Par.?
tvam agna uruśaṃsāya vāghate spārhaṃ yad rekṇaḥ paramaṃ vanoṣi tat / (14.1) Par.?
ādhrasya cit pramatir ucyase pitā pra pākaṃ śāssi pra diśo viduṣṭaraḥ // (14.2) Par.?
tvam agne prayatadakṣiṇaṃ naraṃ varmeva syūtam pari pāsi viśvataḥ / (15.1) Par.?
svādukṣadmā yo vasatau syonakṛj jīvayājaṃ yajate sopamā divaḥ // (15.2) Par.?
imām agne śaraṇim mīmṛṣo na imam adhvānaṃ yam agāma dūrāt / (16.1) Par.?
āpiḥ pitā pramatiḥ somyānām bhṛmir asy ṛṣikṛn martyānām // (16.2) Par.?
manuṣvad agne aṅgirasvad aṅgiro yayātivat sadane pūrvavacchuce / (17.1) Par.?
accha yāhy ā vahā daivyaṃ janam ā sādaya barhiṣi yakṣi ca priyam // (17.2) Par.?
etenāgne brahmaṇā vāvṛdhasva śaktī vā yat te cakṛmā vidā vā / (18.1) Par.?
uta pra ṇeṣy abhi vasyo asmān saṃ naḥ sṛja sumatyā vājavatyā // (18.2) Par.?
Duration=0.090369939804077 secs.