UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Uṣas
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10678
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
idam u tyat purutamam purastāj jyotis tamaso vayunāvad asthāt / (1.1)
Par.?
nūnaṃ divo duhitaro vibhātīr gātuṃ kṛṇavann uṣaso janāya // (1.2)
Par.?
asthur u citrā uṣasaḥ purastān mitā iva svaravo 'dhvareṣu / (2.1)
Par.?
vy ū vrajasya tamaso dvārocchantīr avrañchucayaḥ pāvakāḥ // (2.2)
Par.?
ucchantīr adya citayanta bhojān rādhodeyāyoṣaso maghonīḥ / (3.1)
Par.?
acitre antaḥ paṇayaḥ sasantv abudhyamānās tamaso vimadhye // (3.2)
Par.?
kuvit sa devīḥ sanayo navo vā yāmo babhūyād uṣaso vo adya / (4.1)
Par.?
yenā navagve aṅgire daśagve saptāsye revatī revad ūṣa // (4.2)
Par.?
yūyaṃ hi devīr ṛtayugbhir aśvaiḥ pariprayātha bhuvanāni sadyaḥ / (5.1)
Par.?
prabodhayantīr uṣasaḥ sasantaṃ dvipāc catuṣpāc carathāya jīvam // (5.2)
Par.?
kva svid āsāṃ katamā purāṇī yayā vidhānā vidadhur ṛbhūṇām / (6.1)
Par.?
śubhaṃ yacchubhrā uṣasaś caranti na vi jñāyante sadṛśīr ajuryāḥ // (6.2) Par.?
tā ghā tā bhadrā uṣasaḥ purāsur abhiṣṭidyumnā ṛtajātasatyāḥ / (7.1)
Par.?
yāsv ījānaḥ śaśamāna ukthai stuvañchaṃsan draviṇaṃ sadya āpa // (7.2)
Par.?
tā ā caranti samanā purastāt samānataḥ samanā paprathānāḥ / (8.1)
Par.?
ṛtasya devīḥ sadaso budhānā gavāṃ na sargā uṣaso jarante // (8.2)
Par.?
tā in nv eva samanā samānīr amītavarṇā uṣasaś caranti / (9.1)
Par.?
gūhantīr abhvam asitaṃ ruśadbhiḥ śukrās tanūbhiḥ śucayo rucānāḥ // (9.2)
Par.?
rayiṃ divo duhitaro vibhātīḥ prajāvantaṃ yacchatāsmāsu devīḥ / (10.1)
Par.?
syonād ā vaḥ pratibudhyamānāḥ suvīryasya patayaḥ syāma // (10.2)
Par.?
tad vo divo duhitaro vibhātīr upa bruva uṣaso yajñaketuḥ / (11.1)
Par.?
vayaṃ syāma yaśaso janeṣu tad dyauś ca dhattām pṛthivī ca devī // (11.2)
Par.?
Duration=0.16424012184143 secs.