Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Uṣas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10678
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
idam u tyat purutamam purastāj jyotis tamaso vayunāvad asthāt / (1.1) Par.?
nūnaṃ divo duhitaro vibhātīr gātuṃ kṛṇavann uṣaso janāya // (1.2) Par.?
asthur u citrā uṣasaḥ purastān mitā iva svaravo 'dhvareṣu / (2.1) Par.?
vy ū vrajasya tamaso dvārocchantīr avrañchucayaḥ pāvakāḥ // (2.2) Par.?
ucchantīr adya citayanta bhojān rādhodeyāyoṣaso maghonīḥ / (3.1) Par.?
acitre antaḥ paṇayaḥ sasantv abudhyamānās tamaso vimadhye // (3.2) Par.?
kuvit sa devīḥ sanayo navo vā yāmo babhūyād uṣaso vo adya / (4.1) Par.?
yenā navagve aṅgire daśagve saptāsye revatī revad ūṣa // (4.2) Par.?
yūyaṃ hi devīr ṛtayugbhir aśvaiḥ pariprayātha bhuvanāni sadyaḥ / (5.1) Par.?
prabodhayantīr uṣasaḥ sasantaṃ dvipāc catuṣpāc carathāya jīvam // (5.2) Par.?
kva svid āsāṃ katamā purāṇī yayā vidhānā vidadhur ṛbhūṇām / (6.1) Par.?
śubhaṃ yacchubhrā uṣasaś caranti na vi jñāyante sadṛśīr ajuryāḥ // (6.2) Par.?
tā ghā tā bhadrā uṣasaḥ purāsur abhiṣṭidyumnā ṛtajātasatyāḥ / (7.1) Par.?
yāsv ījānaḥ śaśamāna ukthai stuvañchaṃsan draviṇaṃ sadya āpa // (7.2) Par.?
tā ā caranti samanā purastāt samānataḥ samanā paprathānāḥ / (8.1) Par.?
tad
n.p.f.
ā
indecl.
car
3. pl., Pre. ind.
root
samanā
indecl.
purastāt
indecl.
samānatas
indecl.
samanā
indecl.
prath.
Perf., n.p.f.
ṛtasya devīḥ sadaso budhānā gavāṃ na sargā uṣaso jarante // (8.2) Par.?
ṛta
g.s.n.
devī
n.p.f.
sadas
ab.s.n.
budh
root aor., n.p.f.
go
g.p.m.
na
indecl.
sarga
n.p.m.
uṣas
n.p.f.
jṛ.
3. pl., Pre. ind.
root
tā in nv eva samanā samānīr amītavarṇā uṣasaś caranti / (9.1) Par.?
gūhantīr abhvam asitaṃ ruśadbhiḥ śukrās tanūbhiḥ śucayo rucānāḥ // (9.2) Par.?
rayiṃ divo duhitaro vibhātīḥ prajāvantaṃ yacchatāsmāsu devīḥ / (10.1) Par.?
rayi
ac.s.m.
div
g.s.m.
duhitṛ
v.p.f.
vibhā
Pre. ind., v.p.f.
prajāvat
ac.s.m.
yam
2. pl., Pre. imp.
root
∞ mad
l.p.a.
devī.
v.p.f.
syonād ā vaḥ pratibudhyamānāḥ suvīryasya patayaḥ syāma // (10.2) Par.?
syona
ab.s.n.
ā
indecl.
tvad
ac.p.a.
pratibudh
Pre. ind., n.p.m.
su
indecl.
∞ vīrya
g.s.n.
pati
n.p.m.
root
as.
1. pl., Pre. opt.
tad vo divo duhitaro vibhātīr upa bruva uṣaso yajñaketuḥ / (11.1) Par.?
vayaṃ syāma yaśaso janeṣu tad dyauś ca dhattām pṛthivī ca devī // (11.2) Par.?
Duration=0.16424012184143 secs.