Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10016
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etāyāmopa gavyanta indram asmākaṃ su pramatiṃ vāvṛdhāti / (1.1) Par.?
anāmṛṇaḥ kuvid ād asya rāyo gavāṃ ketam param āvarjate naḥ // (1.2) Par.?
uped ahaṃ dhanadām apratītaṃ juṣṭāṃ na śyeno vasatim patāmi / (2.1) Par.?
indraṃ namasyann upamebhir arkair ya stotṛbhyo havyo asti yāman // (2.2) Par.?
ni sarvasena iṣudhīṃr asakta sam aryo gā ajati yasya vaṣṭi / (3.1) Par.?
coṣkūyamāṇa indra bhūri vāmam mā paṇir bhūr asmad adhi pravṛddha // (3.2) Par.?
vadhīr hi dasyuṃ dhaninaṃ ghanena ekaś carann upaśākebhir indra / (4.1) Par.?
dhanor adhi viṣuṇak te vy āyann ayajvānaḥ sanakāḥ pretim īyuḥ // (4.2) Par.?
parā cicchīrṣā vavṛjus ta indrāyajvāno yajvabhi spardhamānāḥ / (5.1) Par.?
pra yad divo hariva sthātar ugra nir avratāṁ adhamo rodasyoḥ // (5.2) Par.?
ayuyutsann anavadyasya senām ayātayanta kṣitayo navagvāḥ / (6.1) Par.?
vṛṣāyudho na vadhrayo niraṣṭāḥ pravadbhir indrāc citayanta āyan // (6.2) Par.?
tvam etān rudato jakṣataś cāyodhayo rajasa indra pāre / (7.1) Par.?
avādaho diva ā dasyum uccā pra sunvata stuvataḥ śaṃsam āvaḥ // (7.2) Par.?
cakrāṇāsaḥ parīṇaham pṛthivyā hiraṇyena maṇinā śumbhamānāḥ / (8.1) Par.?
na hinvānāsas titirus ta indram pari spaśo adadhāt sūryeṇa // (8.2) Par.?
pari yad indra rodasī ubhe abubhojīr mahinā viśvataḥ sīm / (9.1) Par.?
amanyamānāṁ abhi manyamānair nir brahmabhir adhamo dasyum indra // (9.2) Par.?
na ye divaḥ pṛthivyā antam āpur na māyābhir dhanadām paryabhūvan / (10.1) Par.?
yujaṃ vajraṃ vṛṣabhaś cakra indro nir jyotiṣā tamaso gā adukṣat // (10.2) Par.?
anu svadhām akṣarann āpo asyāvardhata madhya ā nāvyānām / (11.1) Par.?
sadhrīcīnena manasā tam indra ojiṣṭhena hanmanāhann abhi dyūn // (11.2) Par.?
ny āvidhyad ilībiśasya dṛḍhā vi śṛṅgiṇam abhinacchuṣṇam indraḥ / (12.1) Par.?
yāvat taro maghavan yāvadojo vajreṇa śatrum avadhīḥ pṛtanyum // (12.2) Par.?
abhi sidhmo ajigād asya śatrūn vi tigmena vṛṣabheṇā puro 'bhet / (13.1) Par.?
saṃ vajreṇāsṛjad vṛtram indraḥ pra svām matim atiracchāśadānaḥ // (13.2) Par.?
sam
indecl.
vajra
i.s.m.
∞ sṛj
3. sg., Impf.
root
vṛtra
ac.s.m.
indra.
n.s.m.
pra
indecl.
sva
ac.s.f.
mati
ac.s.f.
tṛ
3. sg., Impf.
root
∞ śad.
Perf., n.s.m.
āvaḥ kutsam indra yasmiñcākan prāvo yudhyantaṃ vṛṣabhaṃ daśadyum / (14.1) Par.?
śaphacyuto reṇur nakṣata dyām ucchvaitreyo nṛṣāhyāya tasthau // (14.2) Par.?
āvaḥ śamaṃ vṛṣabhaṃ tugryāsu kṣetrajeṣe maghavañchvitryaṃ gām / (15.1) Par.?
jyok cid atra tasthivāṃso akrañchatrūyatām adharā vedanākaḥ // (15.2) Par.?
Duration=0.11703300476074 secs.