Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10017
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
triś cin no adyā bhavataṃ navedasā vibhur vāṃ yāma uta rātir aśvinā / (1.1) Par.?
yuvor hi yantraṃ himyeva vāsaso 'bhyāyaṃsenyā bhavatam manīṣibhiḥ // (1.2) Par.?
trayaḥ pavayo madhuvāhane rathe somasya venām anu viśva id viduḥ / (2.1) Par.?
traya skambhāsa skabhitāsa ārabhe trir naktaṃ yāthas trir v aśvinā divā // (2.2) Par.?
samāne ahan trir avadyagohanā trir adya yajñam madhunā mimikṣatam / (3.1) Par.?
trir vājavatīr iṣo aśvinā yuvaṃ doṣā asmabhyam uṣasaś ca pinvatam // (3.2) Par.?
trir vartir yātaṃ trir anuvrate jane triḥ suprāvye tredheva śikṣatam / (4.1) Par.?
trir nāndyaṃ vahatam aśvinā yuvaṃ triḥ pṛkṣo asme akṣareva pinvatam // (4.2) Par.?
trir no rayiṃ vahatam aśvinā yuvaṃ trir devatātā trir utāvataṃ dhiyaḥ / (5.1) Par.?
triḥ saubhagatvaṃ trir uta śravāṃsi nas triṣṭhaṃ vāṃ sūre duhitā ruhad ratham // (5.2) Par.?
trir no aśvinā divyāni bheṣajā triḥ pārthivāni trir u dattam adbhyaḥ / (6.1) Par.?
omānaṃ śaṃ yor mamakāya sūnave tridhātu śarma vahataṃ śubhas patī // (6.2) Par.?
trir no aśvinā yajatā dive dive pari tridhātu pṛthivīm aśāyatam / (7.1) Par.?
tisro nāsatyā rathyā parāvata ātmeva vātaḥ svasarāṇi gacchatam // (7.2) Par.?
trir aśvinā sindhubhiḥ saptamātṛbhis traya āhāvās tredhā haviṣ kṛtam / (8.1) Par.?
tris
indecl.
aśvin
v.d.m.
sindhu
i.p.m.
saptan
comp.
∞ mātṛ
i.p.m.
tri
n.p.m.
āhāva,
n.p.m.
root
tredhā
indecl.
havis
n.s.n.
kṛ.
PPP, n.s.n.
tisraḥ pṛthivīr upari pravā divo nākaṃ rakṣethe dyubhir aktubhir hitam // (8.2) Par.?
tri
ac.p.f.
pṛthivī
ac.p.f.
upari
indecl.
prava
n.d.m.
div
g.s.m.
nāka
ac.s.m.
rakṣ
2. du., Pre. ind.
root
div
i.p.m.
aktu
i.p.m.
dhā.
PPP, ac.s.m.
kva trī cakrā trivṛto rathasya kva trayo vandhuro ye sanīḍāḥ / (9.1) Par.?
kadā yogo vājino rāsabhasya yena yajñaṃ nāsatyopayāthaḥ // (9.2) Par.?
ā nāsatyā gacchataṃ hūyate havir madhvaḥ pibatam madhupebhir āsabhiḥ / (10.1) Par.?
yuvor hi pūrvaṃ savitoṣaso ratham ṛtāya citraṃ ghṛtavantam iṣyati // (10.2) Par.?
ā nāsatyā tribhir ekādaśair iha devebhir yātam madhupeyam aśvinā / (11.1) Par.?
prāyus tāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā // (11.2) Par.?
ā no aśvinā trivṛtā rathenārvāñcaṃ rayiṃ vahataṃ suvīram / (12.1) Par.?
śṛṇvantā vām avase johavīmi vṛdhe ca no bhavataṃ vājasātau // (12.2) Par.?
Duration=0.040028095245361 secs.