Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sūrya, Savitṛ, sun

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10018
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hvayāmy agnim prathamaṃ svastaye hvayāmi mitrāvaruṇāv ihāvase / (1.1) Par.?
hvā
1. sg., Pre. ind.
root
agni
ac.s.m.
prathamam
indecl.
svasti.
d.s.f.
hvā
1. sg., Pre. ind.
root
iha
indecl.
∞ avas.
d.s.n.
hvayāmi rātrīṃ jagato niveśanīṃ hvayāmi devaṃ savitāram ūtaye // (1.2) Par.?
hvā
1. sg., Pre. ind.
root
rātri
ac.s.f.
jagant
g.s.n.
niveśana.
ac.s.f.
hvā
1. sg., Pre. ind.
root
deva
ac.s.m.
savitṛ
ac.s.m.
ūti.
d.s.f.
ā kṛṣṇena rajasā vartamāno niveśayann amṛtam martyaṃ ca / (2.1) Par.?
ā
indecl.
rajas
i.s.n.
vṛt
Pre. ind., n.s.m.
← savitṛ (2.2) [acl]
niveśay
Pre. ind., n.s.m.
amṛta
ac.s.m.
martya
ac.s.m.
ca
indecl.
hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan // (2.2) Par.?
savitṛ
n.s.m.
→ vṛt (2.1) [acl]
ratha
i.s.m.
∞ ā
indecl.
deva
n.s.m.

3. sg., Pre. ind.
root
bhuvana
ac.p.n.
paś.
Pre. ind., n.s.m.
yāti devaḥ pravatā yāty udvatā yāti śubhrābhyāṃ yajato haribhyām / (3.1) Par.?

3. sg., Pre. ind.
root
deva
n.s.m.
pravat.
i.s.f.

3. sg., Pre. ind.
root
udvat.
i.s.f.

3. sg., Pre. ind.
root
śubhra
i.d.m.
yajata
n.s.m.
hari.
i.d.m.
ā devo yāti savitā parāvato 'pa viśvā duritā bādhamānaḥ // (3.2) Par.?
ā
indecl.
deva
n.s.m.

3. sg., Pre. ind.
root
savitṛ
n.s.m.
parāvat
ab.s.f.
apa
indecl.
viśva
ac.p.n.
durita
ac.p.n.
bādh.
Pre. ind., n.s.m.
abhīvṛtaṃ kṛśanair viśvarūpaṃ hiraṇyaśamyaṃ yajato bṛhantam / (4.1) Par.?
āsthād rathaṃ savitā citrabhānuḥ kṛṣṇā rajāṃsi taviṣīṃ dadhānaḥ // (4.2) Par.?
vi janāñchyāvāḥ śitipādo akhyan rathaṃ hiraṇyapraugaṃ vahantaḥ / (5.1) Par.?
śaśvad viśaḥ savitur daivyasyopasthe viśvā bhuvanāni tasthuḥ // (5.2) Par.?
tisro dyāvaḥ savitur dvā upasthāṁ ekā yamasya bhuvane virāṣāṭ / (6.1) Par.?
tri
n.p.f.
root
div.
n.p.f.
savitṛ
g.s.m.
dvi
n.d.m.
root
upastha.
n.d.m.
eka
n.s.f.
root
yama
g.s.m.
bhuvana
l.s.n.
virāṣah.
n.s.f.
āṇiṃ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat // (6.2) Par.?
āṇi
ac.s.m.
na
indecl.
rathya
ac.s.m.
amṛta
n.p.n.
∞ adhi
indecl.
sthā.
3. pl., Perf.
root
iha
indecl.
brū,
3. sg., Pre. imp.
root
yad
n.s.m.
u
indecl.
tad
ac.s.n.
cit.
3. sg., Perf. sub.
vi suparṇo antarikṣāṇy akhyad gabhīravepā asuraḥ sunīthaḥ / (7.1) Par.?
kvedānīṃ sūryaḥ kaś ciketa katamāṃ dyāṃ raśmir asyā tatāna // (7.2) Par.?
aṣṭau vy akhyat kakubhaḥ pṛthivyās trī dhanva yojanā sapta sindhūn / (8.1) Par.?
aṣṭan
ac.p.m.
vi
indecl.
khyā
3. sg., them. aor.
root
kakubh
ac.p.f.
tri
ac.p.n.
dhanvan
ac.s.n.
yojana
ac.p.n.
saptan
ac.s.n.
sindhu.
ac.p.m.
hiraṇyākṣaḥ savitā deva āgād dadhad ratnā dāśuṣe vāryāṇi // (8.2) Par.?
∞ akṣa
n.s.m.
savitṛ
n.s.m.
deva
n.s.m.
āgā
3. sg., root aor.
root
dhā
Pre. ind., n.s.m.
ratna
ac.p.n.
dāś
Perf., d.s.m.
vārya.
ac.p.n.
hiraṇyapāṇiḥ savitā vicarṣaṇir ubhe dyāvāpṛthivī antar īyate / (9.1) Par.?
apāmīvām bādhate veti sūryam abhi kṛṣṇena rajasā dyām ṛṇoti // (9.2) Par.?
hiraṇyahasto asuraḥ sunīthaḥ sumṛḍīkaḥ svavāṁ yātv arvāṅ / (10.1) Par.?
apasedhan rakṣaso yātudhānān asthād devaḥ pratidoṣaṃ gṛṇānaḥ // (10.2) Par.?
ye te panthāḥ savitaḥ pūrvyāso 'reṇavaḥ sukṛtā antarikṣe / (11.1) Par.?
tebhir no adya pathibhiḥ sugebhī rakṣā ca no adhi ca brūhi deva // (11.2) Par.?
Duration=0.058300018310547 secs.