UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10876
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
imā rudrāya sthiradhanvane giraḥ kṣipreṣave devāya svadhāvne / (1.1)
Par.?
aṣāᄆhāya sahamānāya vedhase tigmāyudhāya bharatā śṛṇotu naḥ // (1.2)
Par.?
sa hi kṣayeṇa kṣamyasya janmanaḥ sāmrājyena divyasya cetati / (2.1)
Par.?
avann avantīr upa no duraś carānamīvo rudra jāsu no bhava // (2.2) Par.?
yā te didyud avasṛṣṭā divas pari kṣmayā carati pari sā vṛṇaktu naḥ / (3.1)
Par.?
sahasraṃ te svapivāta bheṣajā mā nas tokeṣu tanayeṣu rīriṣaḥ // (3.2)
Par.?
mā no vadhī rudra mā parā dā mā te bhūma prasitau hīᄆitasya / (4.1)
Par.?
ā no bhaja barhiṣi jīvaśaṃse yūyam pāta svastibhiḥ sadā naḥ // (4.2)
Par.?
Duration=0.067528963088989 secs.