UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Ṛbhus
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10881
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ṛbhukṣaṇo vājā mādayadhvam asme naro maghavānaḥ sutasya / (1.1)
Par.?
ā vo 'rvācaḥ kratavo na yātāṃ vibhvo rathaṃ naryaṃ vartayantu // (1.2)
Par.?
ṛbhur ṛbhubhir abhi vaḥ syāma vibhvo vibhubhiḥ śavasā śavāṃsi / (2.1) Par.?
vājo asmāṁ avatu vājasātāv indreṇa yujā taruṣema vṛtram // (2.2)
Par.?
te ciddhi pūrvīr abhi santi śāsā viśvāṁ arya uparatāti vanvan / (3.1)
Par.?
indro vibhvāṁ ṛbhukṣā vājo aryaḥ śatror mithatyā kṛṇavan vi nṛmṇam // (3.2)
Par.?
nū devāso varivaḥ kartanā no bhūta no viśve 'vase sajoṣāḥ / (4.1)
Par.?
sam asme iṣaṃ vasavo dadīran yūyam pāta svastibhiḥ sadā naḥ // (4.2)
Par.?
Duration=0.035943984985352 secs.