Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10021
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
krīḍaṃ vaḥ śardho mārutam anarvāṇaṃ ratheśubham / (1.1) Par.?
kaṇvā abhi pra gāyata // (1.2) Par.?
ye pṛṣatībhir ṛṣṭibhiḥ sākaṃ vāśībhir añjibhiḥ / (2.1) Par.?
ajāyanta svabhānavaḥ // (2.2) Par.?
iheva śṛṇva eṣāṃ kaśā hasteṣu yad vadān / (3.1) Par.?
ni yāmañ citram ṛñjate // (3.2) Par.?
pra vaḥ śardhāya ghṛṣvaye tveṣadyumnāya śuṣmiṇe / (4.1) Par.?
devattam brahma gāyata // (4.2) Par.?
pra śaṃsā goṣv aghnyaṃ krīḍaṃ yacchardho mārutam / (5.1) Par.?
jambhe rasasya vāvṛdhe // (5.2) Par.?
ko vo varṣiṣṭha ā naro divaś ca gmaś ca dhūtayaḥ / (6.1) Par.?
yat sīm antaṃ na dhūnutha // (6.2) Par.?
ni vo yāmāya mānuṣo dadhra ugrāya manyave / (7.1) Par.?
jihīta parvato giriḥ // (7.2) Par.?
yeṣām ajmeṣu pṛthivī jujurvāṁ iva viśpatiḥ / (8.1) Par.?
bhiyā yāmeṣu rejate // (8.2) Par.?
sthiraṃ hi jānam eṣāṃ vayo mātur niretave / (9.1) Par.?
yat sīm anu dvitā śavaḥ // (9.2) Par.?
ud u tye sūnavo giraḥ kāṣṭhā ajmeṣv atnata / (10.1) Par.?
vāśrā abhijñu yātave // (10.2) Par.?
tyaṃ cid ghā dīrgham pṛthum miho napātam amṛdhram / (11.1) Par.?
pra cyāvayanti yāmabhiḥ // (11.2) Par.?
maruto yaddha vo balaṃ janāṁ acucyavītana / (12.1) Par.?
girīṃr acucyavītana // (12.2) Par.?
yaddha yānti marutaḥ saṃ ha bruvate 'dhvann ā / (13.1) Par.?
śṛṇoti kaścid eṣām // (13.2) Par.?
pra yāta śībham āśubhiḥ santi kaṇveṣu vo duvaḥ / (14.1) Par.?
tatro ṣu mādayādhvai // (14.2) Par.?
asti hi ṣmā madāya vaḥ smasi ṣmā vayam eṣām / (15.1) Par.?
viśvaṃ cid āyur jīvase // (15.2) Par.?
Duration=0.098335981369019 secs.