UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10686
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
samudrād ūrmir madhumāṁ ud ārad upāṃśunā sam amṛtatvam ānaṭ / (1.1)
Par.?
ghṛtasya nāma guhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ // (1.2)
Par.?
vayaṃ nāma pra bravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ / (2.1)
Par.?
upa brahmā śṛṇavacchasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat // (2.2)
Par.?
catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya / (3.1)
Par.?
tridhā baddho vṛṣabho roravīti maho devo martyāṁ ā viveśa // (3.2)
Par.?
tridhā hitam paṇibhir guhyamānaṃ gavi devāso ghṛtam anv avindan / (4.1)
Par.?
indra ekaṃ sūrya ekaṃ jajāna venād ekaṃ svadhayā niṣ ṭatakṣuḥ // (4.2)
Par.?
etā arṣanti hṛdyāt samudrācchatavrajā ripuṇā nāvacakṣe / (5.1)
Par.?
ghṛtasya dhārā abhi cākaśīmi hiraṇyayo vetaso madhya āsām // (5.2)
Par.?
samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ / (6.1)
Par.?
ete arṣanty ūrmayo ghṛtasya mṛgā iva kṣipaṇor īṣamāṇāḥ // (6.2)
Par.?
sindhor iva prādhvane śūghanāso vātapramiyaḥ patayanti yahvāḥ / (7.1)
Par.?
ghṛtasya dhārā aruṣo na vājī kāṣṭhā bhindann ūrmibhiḥ pinvamānaḥ // (7.2)
Par.?
abhi pravanta samaneva yoṣāḥ kalyāṇyaḥ smayamānāso agnim / (8.1)
Par.?
ghṛtasya dhārāḥ samidho nasanta tā juṣāṇo haryati jātavedāḥ // (8.2)
Par.?
kanyā iva vahatum etavā u
añjy añjānā abhi cākaśīmi / (9.1)
Par.?
yatra somaḥ sūyate yatra yajño ghṛtasya dhārā abhi tat pavante // (9.2)
Par.?
abhy arṣata suṣṭutiṃ gavyam ājim asmāsu bhadrā draviṇāni dhatta / (10.1)
Par.?
The smiter of malediction blew away the interdictions. Then brilliant
Indra was at hand. (Jamison and Brereton (2014))
imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavante // (10.2)
Par.?
dhāman te viśvam bhuvanam adhi śritam antaḥ samudre hṛdy antar āyuṣi / (11.1)
Par.?
apām anīke samithe ya ābhṛtas tam aśyāma madhumantaṃ ta ūrmim // (11.2) Par.?
Duration=0.33587694168091 secs.