Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10023
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra yad itthā parāvataḥ śocir na mānam asyatha / (1.1) Par.?
kasya kratvā marutaḥ kasya varpasā kaṃ yātha kaṃ ha dhūtayaḥ // (1.2) Par.?
sthirā vaḥ santv āyudhā parāṇude vīḍū uta pratiṣkabhe / (2.1) Par.?
yuṣmākam astu taviṣī panīyasī mā martyasya māyinaḥ // (2.2) Par.?
parā ha yat sthiraṃ hatha naro vartayathā guru / (3.1) Par.?
vi yāthana vaninaḥ pṛthivyā vy āśāḥ parvatānām // (3.2) Par.?
nahi vaḥ śatrur vivide adhi dyavi na bhūmyāṃ riśādasaḥ / (4.1) Par.?
yuṣmākam astu taviṣī tanā yujā rudrāso nū cid ādhṛṣe // (4.2) Par.?
pra vepayanti parvatān vi viñcanti vanaspatīn / (5.1) Par.?
pro ārata maruto durmadā iva devāsaḥ sarvayā viśā // (5.2) Par.?
upo ratheṣu pṛṣatīr ayugdhvam praṣṭir vahati rohitaḥ / (6.1) Par.?
ā vo yāmāya pṛthivī cid aśrod abībhayanta mānuṣāḥ // (6.2) Par.?
ā vo makṣū tanāya kaṃ rudrā avo vṛṇīmahe / (7.1) Par.?
ā
indecl.
tvad
g.p.a.
makṣū
indecl.
tana
d.s.n.
kaṃ
indecl.
rudra
v.p.m.
avas
ac.s.n.
vṛ.
1. pl., Pre. ind.
root
gantā nūnaṃ no 'vasā yathā puretthā kaṇvāya bibhyuṣe // (7.2) Par.?
gam
2. pl., Aor. imp.
root
nūnam
indecl.
mad
ac.p.a.
avas,
i.s.n.
yathā
indecl.
purā
indecl.
∞ itthā
indecl.
kaṇva
d.s.m.
bhī.
Perf., d.s.m.
yuṣmeṣito maruto martyeṣita ā yo no abhva īṣate / (8.1) Par.?
vi taṃ yuyota śavasā vy ojasā vi yuṣmākābhir ūtibhiḥ // (8.2) Par.?
asāmi hi prayajyavaḥ kaṇvaṃ dada pracetasaḥ / (9.1) Par.?
asāmibhir maruta ā na ūtibhir gantā vṛṣṭiṃ na vidyutaḥ // (9.2) Par.?
asāmy ojo bibhṛthā sudānavo 'sāmi dhūtayaḥ śavaḥ / (10.1) Par.?
asāmi
ac.s.n.
ojas
ac.s.n.
bhṛ
2. pl., Pre. ind.
root
sudānu
v.p.m.
asāmi
ac.s.n.
dhūti
v.p.m.
śavas.
ac.s.n.
ṛṣidviṣe marutaḥ parimanyava iṣuṃ na sṛjata dviṣam // (10.2) Par.?
ṛṣi
comp.
∞ dviṣ
d.s.m.
marut
v.p.m.
parimanyu
n.p.m.
iṣu
ac.s.m.
na
indecl.
sṛj
2. pl., Pre. imp.
root
dviṣ.
ac.s.m.
Duration=0.058635950088501 secs.