Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Agni
Show parallels Show headlines
Use dependency labeler
Chapter id: 10189
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tvam agne varuṇo jāyase yat tvam mitro bhavasi yat samiddhaḥ / (1.1) Par.?
tve viśve sahasas putra devās tvam indro dāśuṣe martyāya // (1.2) Par.?
tvam aryamā bhavasi yat kanīnāṃ nāma svadhāvan guhyam bibharṣi / (2.1) Par.?
añjanti mitraṃ sudhitaṃ na gobhir yad dampatī samanasā kṛṇoṣi // (2.2) Par.?
tava śriye maruto marjayanta rudra yat te janima cāru citram / (3.1) Par.?
padaṃ yad viṣṇor upamaṃ nidhāyi tena pāsi guhyaṃ nāma gonām // (3.2) Par.?
tava śriyā sudṛśo deva devāḥ purū dadhānā amṛtaṃ sapanta / (4.1) Par.?
hotāram agnim manuṣo ni ṣedur daśasyanta uśijaḥ śaṃsam āyoḥ // (4.2) Par.?
na tvaddhotā pūrvo agne yajīyān na kāvyaiḥ paro asti svadhāvaḥ / (5.1) Par.?
viśaś ca yasyā atithir bhavāsi sa yajñena vanavad deva martān // (5.2) Par.?
vayam agne vanuyāma tvotā vasūyavo haviṣā budhyamānāḥ / (6.1) Par.?
vayaṃ samarye vidatheṣv ahnāṃ vayaṃ rāyā sahasas putra martān // (6.2) Par.?
yo na āgo abhy eno bharāty adhīd agham aghaśaṃse dadhāta / (7.1) Par.?
jahī cikitvo abhiśastim etām agne yo no marcayati dvayena // (7.2) Par.?
tvām asyā vyuṣi deva pūrve dūtaṃ kṛṇvānā ayajanta havyaiḥ / (8.1) Par.?
saṃsthe yad agna īyase rayīṇāṃ devo martair vasubhir idhyamānaḥ // (8.2) Par.?
ava spṛdhi pitaraṃ yodhi vidvāṁ putro yas te sahasaḥ sūna ūhe / (9.1) Par.?
kadā cikitvo abhi cakṣase no 'gne kadāṃ ṛtacid yātayāse // (9.2) Par.?
bhūri nāma vandamāno dadhāti pitā vaso yadi taj joṣayāse / (10.1) Par.?
kuvid devasya sahasā cakānaḥ sumnam agnir vanate vāvṛdhānaḥ // (10.2) Par.?
tvam aṅga jaritāraṃ yaviṣṭha viśvāny agne duritāti parṣi / (11.1) Par.?
stenā adṛśran ripavo janāso 'jñātaketā vṛjinā abhūvan // (11.2) Par.?
ime yāmāsas tvadrig abhūvan vasave vā tad id āgo avāci / (12.1) Par.?
nāhāyam agnir abhiśastaye no na rīṣate vāvṛdhānaḥ parā dāt // (12.2) Par.?
Duration=0.041265964508057 secs.