Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brahmaṇaspati, Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10024
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ut tiṣṭha brahmaṇaspate devayantas tvemahe / (1.1) Par.?
upa pra yantu marutaḥ sudānava indra prāśūr bhavā sacā // (1.2) Par.?
tvām iddhi sahasas putra martya upabrūte dhane hite / (2.1) Par.?
suvīryam maruta ā svaśvyaṃ dadhīta yo va ācake // (2.2) Par.?
praitu brahmaṇaspatiḥ pra devy etu sūnṛtā / (3.1) Par.?
acchā vīraṃ naryam paṅktirādhasaṃ devā yajñaṃ nayantu naḥ // (3.2) Par.?
yo vāghate dadāti sūnaraṃ vasu sa dhatte akṣiti śravaḥ / (4.1) Par.?
tasmā iḍāṃ suvīrām ā yajāmahe supratūrtim anehasam // (4.2) Par.?
pra nūnam brahmaṇaspatir mantraṃ vadaty ukthyam / (5.1) Par.?
yasminn indro varuṇo mitro aryamā devā okāṃsi cakrire // (5.2) Par.?
tam id vocemā vidatheṣu śambhuvam mantraṃ devā anehasam / (6.1) Par.?
imāṃ ca vācam pratiharyathā naro viśved vāmā vo aśnavat // (6.2) Par.?
ko devayantam aśnavaj janaṃ ko vṛktabarhiṣam / (7.1) Par.?
pra pra dāśvān pastyābhir asthitāntarvāvat kṣayaṃ dadhe // (7.2) Par.?
upa kṣatram pṛñcīta hanti rājabhir bhaye cit sukṣitiṃ dadhe / (8.1) Par.?
nāsya vartā na tarutā mahādhane nārbhe asti vajriṇaḥ // (8.2) Par.?
Duration=0.033869981765747 secs.