Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Ādityas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10025
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yaṃ rakṣanti pracetaso varuṇo mitro aryamā / (1.1) Par.?
nū cit sa dabhyate janaḥ // (1.2) Par.?
yam bāhuteva piprati pānti martyaṃ riṣaḥ / (2.1) Par.?
ariṣṭaḥ sarva edhate // (2.2) Par.?
vi durgā vi dviṣaḥ puro ghnanti rājāna eṣām / (3.1) Par.?
nayanti duritā tiraḥ // (3.2) Par.?
sugaḥ panthā anṛkṣara ādityāsa ṛtaṃ yate / (4.1) Par.?
nātrāvakhādo asti vaḥ // (4.2) Par.?
yaṃ yajñaṃ nayathā nara ādityā ṛjunā pathā / (5.1) Par.?
pra vaḥ sa dhītaye naśat // (5.2) Par.?
sa ratnam martyo vasu viśvaṃ tokam uta tmanā / (6.1) Par.?
acchā gacchaty astṛtaḥ // (6.2) Par.?
kathā rādhāma sakhāya stomam mitrasyāryamṇaḥ / (7.1) Par.?
mahi psaro varuṇasya // (7.2) Par.?
mā vo ghnantam mā śapantam prati voce devayantam / (8.1) Par.?
sumnair id va ā vivāse // (8.2) Par.?
caturaś cid dadamānād bibhīyād ā nidhātoḥ / (9.1) Par.?
na duruktāya spṛhayet // (9.2) Par.?
Duration=0.037581920623779 secs.