Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pūṣan, for material success, riches, wealth, prosperity, for protection, safety, and luck

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10029
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sam pūṣann adhvanas tira vy aṃho vimuco napāt / (1.1) Par.?
sakṣvā deva pra ṇas puraḥ // (1.2) Par.?
yo naḥ pūṣann agho vṛko duḥśeva ādideśati / (2.1) Par.?
apa sma tam patho jahi // (2.2) Par.?
apa tyam paripanthinam muṣīvāṇaṃ huraścitam / (3.1) Par.?
dūram adhi sruter aja // (3.2) Par.?
tvaṃ tasya dvayāvino 'ghaśaṃsasya kasyacit / (4.1) Par.?
padābhi tiṣṭha tapuṣim // (4.2) Par.?
ā tat te dasra mantumaḥ pūṣann avo vṛṇīmahe / (5.1) Par.?
yena pitṝn acodayaḥ // (5.2) Par.?
adhā no viśvasaubhaga hiraṇyavāśīmattama / (6.1) Par.?
dhanāni suṣaṇā kṛdhi // (6.2) Par.?
ati naḥ saścato naya sugā naḥ supathā kṛṇu / (7.1) Par.?
pūṣann iha kratuṃ vidaḥ // (7.2) Par.?
abhi sūyavasaṃ naya na navajvāro adhvane / (8.1) Par.?
pūṣann iha kratuṃ vidaḥ // (8.2) Par.?
śagdhi pūrdhi pra yaṃsi ca śiśīhi prāsy udaram / (9.1) Par.?
pūṣann iha kratuṃ vidaḥ // (9.2) Par.?
na pūṣaṇam methāmasi sūktair abhi gṛṇīmasi / (10.1) Par.?
vasūni dasmam īmahe // (10.2) Par.?
Duration=0.057117938995361 secs.