UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10335
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
aśvināv eha gacchataṃ nāsatyā mā vi venatam / (1.1)
Par.?
haṃsāv iva patatam ā sutāṁ upa // (1.2) Par.?
aśvinā hariṇāv iva gaurāv ivānu yavasam / (2.1)
Par.?
haṃsāv iva patatam ā sutāṁ upa // (2.2)
Par.?
aśvinā vājinīvasū juṣethāṃ yajñam iṣṭaye / (3.1)
Par.?
haṃsāv iva patatam ā sutāṁ upa // (3.2)
Par.?
atrir yad vām avarohann ṛbīsam ajohavīn nādhamāneva yoṣā / (4.1)
Par.?
śyenasya cij javasā nūtanenāgacchatam aśvinā śantamena // (4.2)
Par.?
vi jihīṣva vanaspate yoniḥ sūṣyantyā iva / (5.1)
Par.?
śrutam me aśvinā havaṃ saptavadhriṃ ca muñcatam // (5.2)
Par.?
bhītāya nādhamānāya ṛṣaye saptavadhraye / (6.1)
Par.?
māyābhir aśvinā yuvaṃ vṛkṣaṃ saṃ ca vi cācathaḥ // (6.2)
Par.?
yathā vātaḥ puṣkariṇīṃ samiṅgayati sarvataḥ / (7.1)
Par.?
evā te garbha ejatu niraitu daśamāsyaḥ // (7.2)
Par.?
yathā vāto yathā vanaṃ yathā samudra ejati / (8.1)
Par.?
evā tvaṃ daśamāsya sahāvehi jarāyuṇā // (8.2)
Par.?
daśa māsāñchaśayānaḥ kumāro adhi mātari / (9.1)
Par.?
niraitu jīvo akṣato jīvo jīvantyā adhi // (9.2)
Par.?
Duration=0.38179516792297 secs.