UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10191
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
susamiddhāya śociṣe ghṛtaṃ tīvraṃ juhotana / (1.1)
Par.?
agnaye jātavedase // (1.2)
Par.?
narāśaṃsaḥ suṣūdatīmaṃ yajñam adābhyaḥ / (2.1)
Par.?
kavir hi madhuhastyaḥ // (2.2)
Par.?
īᄆito agna ā vahendraṃ citram iha priyam / (3.1)
Par.?
sukhai rathebhir ūtaye // (3.2)
Par.?
ūrṇamradā vi prathasvābhy arkā anūṣata / (4.1)
Par.?
bhavā naḥ śubhra sātaye // (4.2)
Par.?
devīr dvāro vi śrayadhvaṃ suprāyaṇā na ūtaye / (5.1)
Par.?
pra pra yajñam pṛṇītana // (5.2)
Par.?
supratīke vayovṛdhā yahvī ṛtasya mātarā / (6.1)
Par.?
doṣām uṣāsam īmahe // (6.2)
Par.?
vātasya patmann īᄆitā daivyā hotārā manuṣaḥ / (7.1) Par.?
imaṃ no yajñam ā gatam // (7.2)
Par.?
iᄆā sarasvatī mahī tisro devīr mayobhuvaḥ / (8.1)
Par.?
barhiḥ sīdantv asridhaḥ // (8.2)
Par.?
śivas tvaṣṭar ihā gahi vibhuḥ poṣa uta tmanā / (9.1)
Par.?
yajñe yajñe na ud ava // (9.2)
Par.?
yatra vettha vanaspate devānāṃ guhyā nāmāni / (10.1)
Par.?
tatra havyāni gāmaya // (10.2)
Par.?
svāhāgnaye varuṇāya svāhendrāya marudbhyaḥ / (11.1)
Par.?
svāhā devebhyo haviḥ // (11.2)
Par.?
Duration=0.17445397377014 secs.