UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10897
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yad adya sūrya bravo 'nāgā udyan mitrāya varuṇāya satyam / (1.1)
Par.?
vayaṃ devatrādite syāma tava priyāso aryaman gṛṇantaḥ // (1.2)
Par.?
eṣa sya mitrāvaruṇā nṛcakṣā ubhe ud eti sūryo abhi jman / (2.1) Par.?
viśvasya sthātur jagataś ca gopā ṛju marteṣu vṛjinā ca paśyan // (2.2)
Par.?
ayukta sapta haritaḥ sadhasthād yā īṃ vahanti sūryaṃ ghṛtācīḥ / (3.1)
Par.?
dhāmāni mitrāvaruṇā yuvākuḥ saṃ yo yūtheva janimāni caṣṭe // (3.2)
Par.?
ud vām pṛkṣāso madhumanto asthur ā sūryo aruhacchukram arṇaḥ / (4.1)
Par.?
yasmā ādityā adhvano radanti mitro aryamā varuṇaḥ sajoṣāḥ // (4.2)
Par.?
ime cetāro anṛtasya bhūrer mitro aryamā varuṇo hi santi / (5.1)
Par.?
ima ṛtasya vāvṛdhur duroṇe śagmāsaḥ putrā aditer adabdhāḥ // (5.2)
Par.?
ime mitro varuṇo dūᄆabhāso 'cetasaṃ cic citayanti dakṣaiḥ / (6.1)
Par.?
api kratuṃ sucetasaṃ vatantas tiraś cid aṃhaḥ supathā nayanti // (6.2)
Par.?
ime divo
animiṣā pṛthivyāś cikitvāṃso acetasaṃ nayanti / (7.1)
Par.?
pravrāje cin nadyo gādham asti pāraṃ no asya viṣpitasya parṣan // (7.2)
Par.?
yad gopāvad aditiḥ śarma bhadram mitro yacchanti varuṇaḥ sudāse / (8.1)
Par.?
tasminn ā tokaṃ tanayaṃ dadhānā mā karma devaheᄆanaṃ turāsaḥ // (8.2)
Par.?
ava vediṃ hotrābhir yajeta ripaḥ kāścid varuṇadhrutaḥ saḥ / (9.1)
Par.?
pari dveṣobhir aryamā vṛṇaktūruṃ sudāse vṛṣaṇā u lokam // (9.2)
Par.?
sasvaś ciddhi samṛtis tveṣy eṣām apīcyena sahasā sahante / (10.1)
Par.?
yuṣmad bhiyā vṛṣaṇo rejamānā dakṣasya cin mahinā mṛᄆatā naḥ // (10.2)
Par.?
yo brahmaṇe sumatim āyajāte vājasya sātau paramasya rāyaḥ / (11.1)
Par.?
sīkṣanta manyum maghavāno arya uru kṣayāya cakrire sudhātu // (11.2)
Par.?
iyaṃ deva purohitir yuvabhyāṃ yajñeṣu mitrāvaruṇāv akāri / (12.1)
Par.?
viśvāni durgā pipṛtaṃ tiro no yūyam pāta svastibhiḥ sadā naḥ // (12.2)
Par.?
Duration=0.057360887527466 secs.