UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2635
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātas tasyāśitīyam adhyāyaṃ vyākhyāsyāmaḥ // (1.1)
Par.?
iti ha smāha bhagavānātreyaḥ // (2)
Par.?
tasyāśitādyād āhārād balaṃ varṇaśca vardhate / (3.1)
Par.?
yasyartusātmyaṃ viditaṃ ceṣṭāhāravyapāśrayam // (3.2)
Par.?
iha khalu saṃvatsaraṃ ṣaḍaṅgam ṛtuvibhāgena vidyāt / (4.1)
Par.?
tatrādityasyodagayanamādānaṃ ca trīnṛtūñchiśirādīngrīṣmāntān vyavasyet varṣādīn punar hemantāntān dakṣiṇāyanaṃ visargaṃ ca // (4.2)
Par.?
visarge punarvāyavo nātirūkṣāḥ pravānti itare punarādāne somaścāvyāhatabalaḥ śiśirābhirbhābhir āpūrayañjagadāpyāyayati śaśvat ato visargaḥ saumyaḥ / (5.1)
Par.?
ādānaṃ punarāgneyaṃ tāvetāvarkavāyū somaśca kālasvabhāvamārgaparigṛhītāḥ kālarturasadoṣadehabalanirvṛttipratyayāḥ samupadiśyante // (5.2)
Par.?
tatra ravirbhābhirādadāno jagataḥ snehaṃ vāyavastīvrarūkṣāś copaśoṣayantaḥ śiśiravasantagrīṣmeṣu yathākramaṃ raukṣyamutpādayanto rūkṣān rasāṃstiktakaṣāyakaṭukāṃś cābhivardhayanto nṛṇāṃ daurbalyamāvahanti // (6)
Par.?
varṣāśaraddhemanteṣu dakṣiṇābhimukhe'rke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale māhendrasalilapraśāntasaṃtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurā yathākramaṃ tatra balamupacīyate nṛṇāmiti // (7)
Par.?
bhavati cātra / (8.1)
Par.?
ādāvante ca daurbalyaṃ visargādānayor nṝṇām / (8.2)
Par.?
madhye madhyabalaṃ tvante śreṣṭhamagre ca nirdiśet // (8.3)
Par.?
kalte Jahreszeit
śīte śītānilasparśasaṃruddho balināṃ balī / (9.1)
Par.?
paktā bhavati hemante mātrādravyagurukṣamaḥ // (9.2)
Par.?
sa yadā nendhanaṃ yuktaṃ labhate dehajaṃ tadā / (10.1)
Par.?
rasaṃ hinastyato vāyuḥ śītaḥ śīte prakupyati // (10.2) Par.?
tasmāt tuṣārasamaye snigdhāmlalavaṇān rasān / (11.1)
Par.?
audakānūpamāṃsānāṃ medyānām upayojayet // (11.2)
Par.?
bileśayānāṃ māṃsāni prasahānāṃ bhṛtāni ca / (12.1)
Par.?
bhakṣayenmadirāṃ sīdhuṃ madhu cānupibennaraḥ // (12.2)
Par.?
gorasān ikṣuvikṛtīr vasāṃ tailaṃ navaudanam / (13.1)
Par.?
hemante'bhyasyatas toyamuṣṇaṃ cāyurna hīyate // (13.2)
Par.?
abhyaṅgotsādanaṃ mūrdhni tailaṃ jentākam ātapam / (14.1)
Par.?
bhajedbhūmigṛhaṃ coṣṇamuṣṇaṃ garbhagṛhaṃ tathā // (14.2)
Par.?
śīteṣu saṃvṛtaṃ sevyaṃ yānaṃ śayanamāsanam / (15.1)
Par.?
prāvārājinakauśeyapraveṇīkuthakāstṛtam // (15.2)
Par.?
gurūṣṇavāsā digdhāṅgo guruṇāguruṇā sadā / (16.1)
Par.?
śayane pramadāṃ pīnāṃ viśālopacitastanīm // (16.2)
Par.?
āliṅgyāgurudigdhāṅgīṃ supyāt samadamanmathaḥ / (17.1)
Par.?
prakāmaṃ ca niṣeveta maithunaṃ śiśirāgame // (17.2)
Par.?
varjayedannapānāni vātalāni laghūni ca / (18.1)
Par.?
pravātaṃ pramitāhāram udamanthaṃ himāgame // (18.2)
Par.?
hemanta
hemantaśiśirau tulyau śiśire'lpaṃ viśeṣaṇam / (19.1)
Par.?
raukṣyam ādānajaṃ śītaṃ meghamārutavarṣajam // (19.2)
Par.?
tasmāddhaimantikaḥ sarvaḥ śiśire vidhiriṣyate / (20.1)
Par.?
nivātam uṣṇaṃ tvadhikaṃ śiśire gṛhamāśrayet // (20.2)
Par.?
kaṭutiktakaṣāyāṇi vātalāni laghūni ca / (21.1)
Par.?
varjayed annapānāni śiśire śītalāni ca // (21.2)
Par.?
vasanta
vasante nicitaḥ śleṣmā dinakṛdbhābhirīritaḥ / (22.1)
Par.?
kāyāgniṃ bādhate rogāṃstataḥ prakurute bahūn // (22.2)
Par.?
tasmādvasante karmāṇi vamanādīni kārayet / (23.1)
Par.?
gurvamlasnigdhamadhuraṃ divāsvapnaṃ ca varjayet // (23.2)
Par.?
vyāyāmodvartanaṃ dhūmaṃ kavalagrahamañjanam / (24.1)
Par.?
sukhāmbunā śaucavidhiṃ śīlayetkusumāgame // (24.2)
Par.?
candanāgurudigdhāṅgo yavagodhūmabhojanaḥ / (25.1)
Par.?
śārabhaṃ śāśam aiṇeyaṃ māṃsaṃ lāvakapiñjalam // (25.2)
Par.?
bhakṣayennirgadaṃ sīdhuṃ pibenmādhvīkameva vā / (26.1)
Par.?
vasante'nubhavetstrīṇāṃ kānanānāṃ ca yauvanam // (26.2)
Par.?
grīṣma
mayūkhair jagataḥ snehaṃ grīṣme pepīyate raviḥ / (27.1)
Par.?
svādu śītaṃ dravaṃ snigdhamannapānaṃ tadā hitam // (27.2)
Par.?
śītaṃ saśarkaraṃ manthaṃ jāṅgalānmṛgapakṣiṇaḥ / (28.1)
Par.?
ghṛtaṃ payaḥ saśālyannaṃ bhajan grīṣme na sīdati // (28.2)
Par.?
madyamalpaṃ na vā peyamathavā subahūdakam / (29.1)
Par.?
lavaṇāmlakaṭūṣṇāni vyāyāmaṃ ca vivarjayet // (29.2)
Par.?
divā śītagṛhe nidrāṃ niśi candrāṃśuśītale / (30.1)
Par.?
bhajeccandanadigdhāṅgaḥ pravāte harmyamastake // (30.2)
Par.?
vyajanaiḥ pāṇisaṃsparśaiścandanodakaśītalaiḥ / (31.1)
Par.?
sevyamāno bhajedāsyāṃ muktāmaṇivibhūṣitaḥ // (31.2)
Par.?
kānanāni ca śītāni jalāni kusumāni ca / (32.1)
Par.?
grīṣmakāle niṣeveta maithunādvirato naraḥ // (32.2)
Par.?
varṣā
ādānadurbale dehe paktā bhavati durbalaḥ / (33.1)
Par.?
sa varṣāsvanilādīnāṃ dūṣaṇairbādhyate punaḥ // (33.2)
Par.?
bhūbāṣpānmeghanisyandāt pākādamlājjalasya ca / (34.1)
Par.?
varṣāsvagnibale kṣīṇe kupyanti pavanādayaḥ // (34.2)
Par.?
tasmātsādhāraṇaḥ sarvo vidhirvarṣāsu śasyate / (35.1)
Par.?
udamanthaṃ divāsvapnam avaśyāyaṃ nadījalam // (35.2)
Par.?
vyāyāmamātapaṃ caiva vyavāyaṃ cātra varjayet / (36.1)
Par.?
pānabhojanasaṃskārān prāyaḥ kṣaudrānvitān bhajet // (36.2)
Par.?
vyaktāmlalavaṇasnehaṃ vātavarṣākule'hani / (37.1)
Par.?
viśeṣaśīte bhoktavyaṃ varṣāsvanilaśāntaye // (37.2)
Par.?
agnisaṃrakṣaṇavatā yavagodhūmaśālayaḥ / (38.1)
Par.?
purāṇā jāṅgalair māṃsair bhojyā yūṣaiśca saṃskṛtaiḥ // (38.2)
Par.?
pibet kṣaudrānvitaṃ cālpaṃ mādhvīkāriṣṭamambu vā / (39.1)
Par.?
māhendraṃ taptaśītaṃ vā kaupaṃ sārasameva vā // (39.2)
Par.?
pragharṣodvartanasnānagandhamālyaparo bhavet / (40.1)
Par.?
laghuśuddhāmbaraḥ sthānaṃ bhajed akledi vārṣikam // (40.2)
Par.?
śarad
varṣāśītocitāṅgānāṃ sahasaivārkaraśmibhiḥ / (41.1)
Par.?
taptānām ācitaṃ pittaṃ prāyaḥ śaradi kupyati // (41.2)
Par.?
tatrānnapānaṃ madhuraṃ laghu śītaṃ satiktakam / (42.1)
Par.?
pittapraśamanaṃ sevyaṃ mātrayā suprakāṅkṣitaiḥ // (42.2)
Par.?
lāvān kapiñjalān eṇān urabhrāñcharabhān śaśān / (43.1)
Par.?
śālīn sayavagodhūmān sevyān āhurghanātyaye // (43.2)
Par.?
tiktasya sarpiṣaḥ pānaṃ vireko raktamokṣaṇam / (44.1)
Par.?
dhārādharātyaye kāryamātapasya ca varjanam // (44.2)
Par.?
vasāṃ tailam avaśyāyamaudakānūpam āmiṣam / (45.1)
Par.?
kṣāraṃ dadhi divāsvapnaṃ prāgvātaṃ cātra varjayet // (45.2)
Par.?
divā sūryāṃśusaṃtaptaṃ niśi candrāṃśuśītalam / (46.1)
Par.?
kālena pakvaṃ nirdoṣam agastyenāviṣīkṛtam // (46.2)
Par.?
haṃsodakamiti khyātaṃ śāradaṃ vimalaṃ śuci / (47.1)
Par.?
snānapānāvagāheṣu hitamambu yathāmṛtam // (47.2)
Par.?
śāradāni ca mālyāni vāsāṃsi vimalāni ca / (48.1)
Par.?
śaratkāle praśasyante pradoṣe cenduraśmayaḥ // (48.2)
Par.?
ityuktam ṛtusātmyaṃ yacceṣṭāhāravyapāśrayam / (49.1)
Par.?
upaśete yadaucityādokaḥsātmyaṃ taducyate // (49.2)
Par.?
deśānām āmayānāṃ ca viparītaguṇaṃ guṇaiḥ / (50.1)
Par.?
sātmyamicchanti sātmyajñāśceṣṭitaṃ cādyameva ca // (50.2)
Par.?
tatra ślokaḥ / (51.1)
Par.?
ṛtāvṛtau nṛbhiḥ sevyamasevyaṃ yacca kiṃcana / (51.2)
Par.?
tasyāśitīye nirdiṣṭaṃ hetumat sātmyam eva ca // (51.3)
Par.?
Duration=0.15000700950623 secs.