Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10035
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eṣo uṣā apūrvyā vy ucchati priyā divaḥ / (1.1) Par.?
stuṣe vām aśvinā bṛhat // (1.2) Par.?
yā dasrā sindhumātarā manotarā rayīṇām / (2.1) Par.?
dhiyā devā vasuvidā // (2.2) Par.?
vacyante vāṃ kakuhāso jūrṇāyām adhi viṣṭapi / (3.1) Par.?
yad vāṃ ratho vibhiṣ patāt // (3.2) Par.?
haviṣā jāro apām piparti papurir narā / (4.1) Par.?
pitā kuṭasya carṣaṇiḥ // (4.2) Par.?
ādāro vām matīnāṃ nāsatyā matavacasā / (5.1) Par.?
pātaṃ somasya dhṛṣṇuyā // (5.2) Par.?
yā naḥ pīparad aśvinā jyotiṣmatī tamas tiraḥ / (6.1) Par.?
tām asme rāsāthām iṣam // (6.2) Par.?
ā no nāvā matīnāṃ yātam pārāya gantave / (7.1) Par.?
yuñjāthām aśvinā ratham // (7.2) Par.?
aritraṃ vāṃ divas pṛthu tīrthe sindhūnāṃ rathaḥ / (8.1) Par.?
dhiyā yuyujra indavaḥ // (8.2) Par.?
divas kaṇvāsa indavo vasu sindhūnām pade / (9.1) Par.?
svaṃ vavriṃ kuha dhitsathaḥ // (9.2) Par.?
abhūd u bhā u aṃśave hiraṇyam prati sūryaḥ / (10.1) Par.?
vy akhyaj jihvayāsitaḥ // (10.2) Par.?
abhūd u pāram etave panthā ṛtasya sādhuyā / (11.1) Par.?
adarśi vi srutir divaḥ // (11.2) Par.?
tat tad id aśvinor avo jaritā prati bhūṣati / (12.1) Par.?
made somasya pipratoḥ // (12.2) Par.?
vāvasānā vivasvati somasya pītyā girā / (13.1) Par.?
manuṣvacchambhū ā gatam // (13.2) Par.?
yuvor uṣā anu śriyam parijmanor upācarat / (14.1) Par.?
ṛtā vanatho aktubhiḥ // (14.2) Par.?
ubhā pibatam aśvinobhā naḥ śarma yacchatam / (15.1) Par.?
avidriyābhir ūtibhiḥ // (15.2) Par.?
Duration=0.053609848022461 secs.