Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10036
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayaṃ vām madhumattamaḥ sutaḥ soma ṛtāvṛdhā / (1.1) Par.?
idam
n.s.m.
tvad
d.d.a.
su
PPP, n.s.m.
root
soma
n.s.m.
tam aśvinā pibataṃ tiroahnyaṃ dhattaṃ ratnāni dāśuṣe // (1.2) Par.?
tad
ac.s.m.
aśvin
v.d.m.

2. du., Pre. imp.
root
tiroahnya.
ac.s.m.
dhā
2. du., Pre. imp.
root
ratna
ac.p.n.
dāś.
Perf., d.s.m.
trivandhureṇa trivṛtā supeśasā rathenā yātam aśvinā / (2.1) Par.?
tri
comp.
∞ vandhura
i.s.m.
trivṛt
i.s.m.
su
indecl.
∞ peśas
i.s.m.
ratha
i.s.m.
∞ ā
indecl.

2. du., Pre. imp.
root
aśvin.
v.d.m.
kaṇvāso vām brahma kṛṇvanty adhvare teṣāṃ su śṛṇutaṃ havam // (2.2) Par.?
aśvinā madhumattamam pātaṃ somam ṛtāvṛdhā / (3.1) Par.?
athādya dasrā vasu bibhratā rathe dāśvāṃsam upa gacchatam // (3.2) Par.?
triṣadhasthe barhiṣi viśvavedasā madhvā yajñam mimikṣatam / (4.1) Par.?
kaṇvāso vāṃ sutasomā abhidyavo yuvāṃ havante aśvinā // (4.2) Par.?
yābhiḥ kaṇvam abhiṣṭibhiḥ prāvataṃ yuvam aśvinā / (5.1) Par.?
tābhiḥ ṣv asmāṁ avataṃ śubhas patī pātaṃ somam ṛtāvṛdhā // (5.2) Par.?
sudāse dasrā vasu bibhratā rathe pṛkṣo vahatam aśvinā / (6.1) Par.?
rayiṃ samudrād uta vā divas pary asme dhattam puruspṛham // (6.2) Par.?
yan nāsatyā parāvati yad vā stho adhi turvaśe / (7.1) Par.?
ato rathena suvṛtā na ā gataṃ sākaṃ sūryasya raśmibhiḥ // (7.2) Par.?
arvāñcā vāṃ saptayo 'dhvaraśriyo vahantu savaned upa / (8.1) Par.?
iṣam pṛñcantā sukṛte sudānava ā barhiḥ sīdataṃ narā // (8.2) Par.?
tena nāsatyā gataṃ rathena sūryatvacā / (9.1) Par.?
yena śaśvad ūhathur dāśuṣe vasu madhvaḥ somasya pītaye // (9.2) Par.?
ukthebhir arvāg avase purūvasū arkaiś ca ni hvayāmahe / (10.1) Par.?
śaśvat kaṇvānāṃ sadasi priye hi kaṃ somam papathur aśvinā // (10.2) Par.?
Duration=0.057889938354492 secs.