Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10041
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abhi tyam meṣam puruhūtam ṛgmiyam indraṃ gīrbhir madatā vasvo arṇavam / (1.1) Par.?
yasya dyāvo na vicaranti mānuṣā bhuje maṃhiṣṭham abhi vipram arcata // (1.2) Par.?
abhīm avanvan svabhiṣṭim ūtayo 'ntarikṣaprāṃ taviṣībhir āvṛtam / (2.1) Par.?
indraṃ dakṣāsa ṛbhavo madacyutaṃ śatakratuṃ javanī sūnṛtāruhat // (2.2) Par.?
tvaṃ gotram aṅgirobhyo 'vṛṇor apotātraye śatadureṣu gātuvit / (3.1) Par.?
sasena cid vimadāyāvaho vasv ājāv adriṃ vāvasānasya nartayan // (3.2) Par.?
tvam apām apidhānāvṛṇor apādhārayaḥ parvate dānumad vasu / (4.1) Par.?
vṛtraṃ yad indra śavasāvadhīr ahim ād it sūryaṃ divy ārohayo dṛśe // (4.2) Par.?
tvam māyābhir apa māyino 'dhamaḥ svadhābhir ye adhi śuptāv ajuhvata / (5.1) Par.?
tvad
n.s.a.
māyā
i.p.f.
apa
indecl.
māyin
ac.p.m.
dham,
2. sg., Impf.
root
svadhā
i.p.f.
yad
n.p.m.
adhi
indecl.
śupti
l.s.f.
hu.
3. pl., Impf.
tvam pipror nṛmaṇaḥ prārujaḥ puraḥ pra ṛjiśvānaṃ dasyuhatyeṣv āvitha // (5.2) Par.?
tvad
n.s.a.
pipru
g.s.m.
praruj
2. sg., Impf.
root
pur.
ac.p.f.
pra
indecl.
ṛjiśvan
ac.s.m.
dasyu
comp.
∞ hatya
l.p.n.
av.
2. sg., Perf.
root
tvaṃ kutsaṃ śuṣṇahatyeṣv āvithārandhayo 'tithigvāya śambaram / (6.1) Par.?
mahāntaṃ cid arbudaṃ ni kramīḥ padā sanād eva dasyuhatyāya jajñiṣe // (6.2) Par.?
tve viśvā taviṣī sadhryagghitā tava rādhaḥ somapīthāya harṣate / (7.1) Par.?
tava vajraś cikite bāhvor hito vṛścā śatror ava viśvāni vṛṣṇyā // (7.2) Par.?
vi jānīhy āryān ye ca dasyavo barhiṣmate randhayā śāsad avratān / (8.1) Par.?
śākī bhava yajamānasya coditā viśvet tā te sadhamādeṣu cākana // (8.2) Par.?
anuvratāya randhayann apavratān ābhūbhir indraḥ śnathayann anābhuvaḥ / (9.1) Par.?
vṛddhasya cid vardhato dyām inakṣata stavāno vamro vi jaghāna saṃdihaḥ // (9.2) Par.?
takṣad yat ta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ / (10.1) Par.?
ā tvā vātasya nṛmaṇo manoyuja ā pūryamāṇam avahann abhi śravaḥ // (10.2) Par.?
mandiṣṭa yad uśane kāvye sacāṁ indro vaṅkū vaṅkutarādhi tiṣṭhati / (11.1) Par.?
ugro yayiṃ nir apaḥ srotasāsṛjad vi śuṣṇasya dṛṃhitā airayat puraḥ // (11.2) Par.?
ā smā rathaṃ vṛṣapāṇeṣu tiṣṭhasi śāryātasya prabhṛtā yeṣu mandase / (12.1) Par.?
indra yathā sutasomeṣu cākano 'narvāṇaṃ ślokam ā rohase divi // (12.2) Par.?
adadā arbhām mahate vacasyave kakṣīvate vṛcayām indra sunvate / (13.1) Par.?
menābhavo vṛṣaṇaśvasya sukrato viśvet tā te savaneṣu pravācyā // (13.2) Par.?
indro aśrāyi sudhyo nireke pajreṣu stomo duryo na yūpaḥ / (14.1) Par.?
aśvayur gavyū rathayur vasūyur indra id rāyaḥ kṣayati prayantā // (14.2) Par.?
idaṃ namo vṛṣabhāya svarāje satyaśuṣmāya tavase 'vāci / (15.1) Par.?
asminn indra vṛjane sarvavīrāḥ smat sūribhis tava śarman syāma // (15.2) Par.?
Duration=0.047314882278442 secs.