UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10248
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
samiddho agnir divi śocir aśret pratyaṅṅ uṣasam urviyā vi bhāti / (1.1)
Par.?
eti prācī viśvavārā namobhir devāṁ īᄆānā haviṣā ghṛtācī // (1.2) Par.?
samidhyamāno amṛtasya rājasi haviṣ kṛṇvantaṃ sacase svastaye / (2.1)
Par.?
viśvaṃ sa dhatte draviṇaṃ yam invasy ātithyam agne ni ca dhatta it puraḥ // (2.2)
Par.?
agne śardha mahate saubhagāya tava dyumnāny uttamāni santu / (3.1)
Par.?
saṃ jāspatyaṃ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṃsi // (3.2)
Par.?
samiddhasya pramahaso 'gne vande tava śriyam / (4.1)
Par.?
vṛṣabho dyumnavāṁ asi sam adhvareṣv idhyase // (4.2)
Par.?
samiddho agna āhuta devān yakṣi svadhvara / (5.1)
Par.?
tvaṃ hi havyavāᄆ asi // (5.2)
Par.?
ā juhotā duvasyatāgnim prayaty adhvare / (6.1)
Par.?
vṛṇīdhvaṃ havyavāhanam // (6.2)
Par.?
Duration=0.11214995384216 secs.