UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10360
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ahaś ca kṛṣṇam ahar arjunaṃ ca vi vartete rajasī vedyābhiḥ / (1.1)
Par.?
vaiśvānaro jāyamāno na rājāvātiraj jyotiṣāgnis tamāṃsi // (1.2)
Par.?
nāhaṃ tantuṃ na vi jānāmy otuṃ na yaṃ vayanti samare 'tamānāḥ / (2.1)
Par.?
kasya svit putra iha vaktvāni paro vadāty avareṇa pitrā // (2.2)
Par.?
sa it tantuṃ sa vi jānāty otuṃ sa vaktvāny ṛtuthā vadāti / (3.1)
Par.?
ya īṃ ciketad amṛtasya gopā avaś caran paro anyena paśyan // (3.2) Par.?
ayaṃ hotā prathamaḥ paśyatemam idaṃ jyotir amṛtam martyeṣu / (4.1)
Par.?
ayaṃ sa jajñe dhruva ā niṣatto 'martyas tanvā vardhamānaḥ // (4.2)
Par.?
dhruvaṃ jyotir nihitaṃ dṛśaye kam mano javiṣṭham patayatsv antaḥ / (5.1)
Par.?
viśve devāḥ samanasaḥ saketā ekaṃ kratum abhi vi yanti sādhu // (5.2)
Par.?
vi me karṇā patayato vi cakṣur vīdaṃ jyotir hṛdaya āhitaṃ yat / (6.1)
Par.?
vi me manaś carati dūraādhīḥ kiṃ svid vakṣyāmi kim u nū maniṣye // (6.2)
Par.?
viśve devā anamasyan bhiyānās tvām agne tamasi tasthivāṃsam / (7.1)
Par.?
vaiśvānaro 'vatūtaye no 'martyo 'vatūtaye naḥ // (7.2)
Par.?
Duration=0.11765480041504 secs.