Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10048
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mā no asmin maghavan pṛtsv aṃhasi nahi te antaḥ śavasaḥ parīṇaśe / (1.1) Par.?
akrandayo nadyo roruvad vanā kathā na kṣoṇīr bhiyasā sam ārata // (1.2) Par.?
arcā śakrāya śākine śacīvate śṛṇvantam indram mahayann abhi ṣṭuhi / (2.1) Par.?
yo dhṛṣṇunā śavasā rodasī ubhe vṛṣā vṛṣatvā vṛṣabho nyṛñjate // (2.2) Par.?
arcā dive bṛhate śūṣyaṃ vacaḥ svakṣatraṃ yasya dhṛṣato dhṛṣan manaḥ / (3.1) Par.?
bṛhacchravā asuro barhaṇā kṛtaḥ puro haribhyāṃ vṛṣabho ratho hi ṣaḥ // (3.2) Par.?
tvaṃ divo bṛhataḥ sānu kopayo 'va tmanā dhṛṣatā śambaram bhinat / (4.1) Par.?
yan māyino vrandino mandinā dhṛṣacchitāṃ gabhastim aśanim pṛtanyasi // (4.2) Par.?
ni yad vṛṇakṣi śvasanasya mūrdhani śuṣṇasya cid vrandino roruvad vanā / (5.1) Par.?
prācīnena manasā barhaṇāvatā yad adyā cit kṛṇavaḥ kas tvā pari // (5.2) Par.?
tvam āvitha naryaṃ turvaśaṃ yaduṃ tvaṃ turvītiṃ vayyaṃ śatakrato / (6.1) Par.?
tvaṃ ratham etaśaṃ kṛtvye dhane tvam puro navatiṃ dambhayo nava // (6.2) Par.?
sa ghā rājā satpatiḥ śūśuvaj jano rātahavyaḥ prati yaḥ śāsam invati / (7.1) Par.?
ukthā vā yo abhigṛṇāti rādhasā dānur asmā uparā pinvate divaḥ // (7.2) Par.?
asamaṃ kṣatram asamā manīṣā pra somapā apasā santu neme / (8.1) Par.?
ye ta indra daduṣo vardhayanti mahi kṣatraṃ sthaviraṃ vṛṣṇyaṃ ca // (8.2) Par.?
tubhyed ete bahulā adridugdhāś camūṣadaś camasā indrapānāḥ / (9.1) Par.?
vy aśnuhi tarpayā kāmam eṣām athā mano vasudeyāya kṛṣva // (9.2) Par.?
apām atiṣṭhad dharuṇahvaraṃ tamo 'ntar vṛtrasya jaṭhareṣu parvataḥ / (10.1) Par.?
abhīm indro nadyo vavriṇā hitā viśvā anuṣṭhāḥ pravaṇeṣu jighnate // (10.2) Par.?
sa śevṛdham adhi dhā dyumnam asme mahi kṣatraṃ janāṣāḍ indra tavyam / (11.1) Par.?
tad
n.s.m.
śevṛdha
ac.s.n.
adhi
indecl.
dhā
2. sg., Aor. inj.
root
→ rakṣ (11.2) [conj]
dyumna
ac.s.n.
mad
l.p.a.
mahi
ac.s.n.
kṣatra
ac.s.n.
indra
v.s.m.
tavya.
ac.s.n.
rakṣā ca no maghonaḥ pāhi sūrīn rāye ca naḥ svapatyā iṣe dhāḥ // (11.2) Par.?
rakṣ
2. sg., Pre. imp.
← dhā (11.1) [conj]
ca
indecl.
mad
d.p.a.
maghavan.
ac.p.m.

2. sg., Pre. imp.
root
sūri.
ac.p.m.
rai
d.s.m.
ca
indecl.
mad
ac.p.a.
su
indecl.
∞ apatya
ac.p.n.
iṣ
d.s.f.
dhā.
2. sg., Aor. inj.
root
Duration=0.032694101333618 secs.