Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10057
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra maṃhiṣṭhāya bṛhate bṛhadraye satyaśuṣmāya tavase matim bhare / (1.1) Par.?
pra
indecl.
maṃhiṣṭha
d.s.m.
→ durdhara (1.2) [acl:rel]
bṛhat
d.s.m.
bṛhadri
d.s.m.
satya
comp.
∞ śuṣma
d.s.m.
tavas
d.s.m.
mati
ac.s.f.
bhṛ,
1. sg., Pre. ind.
root
apām iva pravaṇe yasya durdharaṃ rādho viśvāyu śavase apāvṛtam // (1.2) Par.?
ap
g.p.f.
iva
indecl.
pravaṇa
l.s.m.
yad
g.s.m.
durdhara
n.s.n.
← maṃhiṣṭha (1.1) [acl]
rādhas
n.s.n.
viśvāyu
n.s.n.
śavas
d.s.n.
apāvṛ.
PPP, n.s.n.
adha te viśvam anu hāsad iṣṭaya āpo nimneva savanā haviṣmataḥ / (2.1) Par.?
adha
indecl.
tvad
d.s.a.
viśva
n.s.n.
anu
indecl.
ha
indecl.
∞ as
3. sg., Pre. sub.
root
→ saṃśā (2.2) [advcl:temp]
iṣṭi.
d.s.f.
ap
n.p.f.
nimna
ac.p.n.
∞ iva
indecl.
savana
n.p.n.
root
haviṣmat,
g.s.m.
yat parvate na samaśīta haryata indrasya vajraḥ śnathitā hiraṇyayaḥ // (2.2) Par.?
yat
indecl.
parvata
l.s.m.
na
indecl.
saṃśā
3. sg., root aor.
← as (2.1) [advcl]
haryata
n.s.m.
indra
g.s.m.
vajra
n.s.m.
śnath
3. sg., periphr. fut.
asmai bhīmāya namasā sam adhvara uṣo na śubhra ā bharā panīyase / (3.1) Par.?
yasya dhāma śravase nāmendriyaṃ jyotir akāri harito nāyase // (3.2) Par.?
ime ta indra te vayam puruṣṭuta ye tvārabhya carāmasi prabhūvaso / (4.1) Par.?
nahi tvad anyo girvaṇo giraḥ saghat kṣoṇīr iva prati no harya tad vacaḥ // (4.2) Par.?
bhūri ta indra vīryaṃ tava smasy asya stotur maghavan kāmam ā pṛṇa / (5.1) Par.?
anu te dyaur bṛhatī vīryam mama iyaṃ ca te pṛthivī nema ojase // (5.2) Par.?
tvaṃ tam indra parvatam mahāṁ uruṃ vajreṇa vajrin parvaśaś cakartitha / (6.1) Par.?
avāsṛjo nivṛtāḥ sartavā apaḥ satrā viśvaṃ dadhiṣe kevalaṃ sahaḥ // (6.2) Par.?
Duration=0.027884960174561 secs.