Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 10253
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indro rathāya pravataṃ kṛṇoti yam adhyasthān maghavā vājayantam / (1.1) Par.?
yūtheva paśvo vy unoti gopā ariṣṭo yāti prathamaḥ siṣāsan // (1.2) Par.?
ā pra drava harivo mā vi venaḥ piśaṅgarāte abhi naḥ sacasva / (2.1) Par.?
nahi tvad indra vasyo anyad asty amenāṃś cij janivataś cakartha // (2.2) Par.?
ud yat sahaḥ sahasa ājaniṣṭa dediṣṭa indra indriyāṇi viśvā / (3.1) Par.?
prācodayat sudughā vavre antar vi jyotiṣā saṃvavṛtvat tamo 'vaḥ // (3.2) Par.?
anavas te ratham aśvāya takṣan tvaṣṭā vajram puruhūta dyumantam / (4.1) Par.?
brahmāṇa indram mahayanto arkair avardhayann ahaye hantavā u // (4.2) Par.?
vṛṣṇe yat te vṛṣaṇo arkam arcān indra grāvāṇo aditiḥ sajoṣāḥ / (5.1) Par.?
anaśvāso ye pavayo 'rathā indreṣitā abhy avartanta dasyūn // (5.2) Par.?
pra te pūrvāṇi karaṇāni vocam pra nūtanā maghavan yā cakartha / (6.1) Par.?
śaktīvo yad vibharā rodasī ubhe jayann apo manave dānucitrāḥ // (6.2) Par.?
tad in nu te karaṇaṃ dasma viprāhiṃ yad ghnann ojo atrāmimīthāḥ / (7.1) Par.?
śuṣṇasya cit pari māyā agṛbhṇāḥ prapitvaṃ yann apa dasyūṃr asedhaḥ // (7.2) Par.?
tvam apo yadave turvaśāyāramayaḥ sudughāḥ pāra indra / (8.1) Par.?
ugram ayātam avaho ha kutsaṃ saṃ ha yad vām uśanāranta devāḥ // (8.2) Par.?
indrākutsā vahamānā rathenā vām atyā api karṇe vahantu / (9.1) Par.?
niḥ ṣīm adbhyo dhamatho niḥ ṣadhasthān maghono hṛdo varathas tamāṃsi // (9.2) Par.?
vātasya yuktān suyujaś cid aśvān kaviś cid eṣo ajagann avasyuḥ / (10.1) Par.?
viśve te atra marutaḥ sakhāya indra brahmāṇi taviṣīm avardhan // (10.2) Par.?
sūraś cid ratham paritakmyāyām pūrvaṃ karad uparaṃ jūjuvāṃsam / (11.1) Par.?
bharac cakram etaśaḥ saṃ riṇāti puro dadhat saniṣyati kratuṃ naḥ // (11.2) Par.?
āyaṁ janā abhicakṣe jagāmendraḥ sakhāyaṃ sutasomam icchan / (12.1) Par.?
vadan grāvāva vedim bhriyāte yasya jīram adhvaryavaś caranti // (12.2) Par.?
ye cākananta cākananta nū te martā amṛta mo te aṃha āran / (13.1) Par.?
vāvandhi yajyūṃr uta teṣu dhehy ojo janeṣu yeṣu te syāma // (13.2) Par.?
Duration=0.18829894065857 secs.