Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10063
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asmā id u pra tavase turāya prayo na harmi stomam māhināya / (1.1) Par.?
ṛcīṣamāyādhrigava oham indrāya brahmāṇi rātatamā // (1.2) Par.?
asmā id u praya iva pra yaṃsi bharāmy āṅgūṣam bādhe suvṛkti / (2.1) Par.?
indrāya hṛdā manasā manīṣā pratnāya patye dhiyo marjayanta // (2.2) Par.?
asmā id u tyam upamaṃ svarṣām bharāmy āṅgūṣam āsyena / (3.1) Par.?
maṃhiṣṭham acchoktibhir matīnāṃ suvṛktibhiḥ sūriṃ vāvṛdhadhyai // (3.2) Par.?
asmā id u stomaṃ saṃ hinomi rathaṃ na taṣṭeva tatsināya / (4.1) Par.?
idam
d.s.m.
id
indecl.
u
indecl.
stoma
ac.s.m.
sam
indecl.
hi
1. sg., Pre. ind.
root
→ gir (4.2) [conj]
→ viśvaminva (4.2) [conj]
ratha
ac.s.m.
na
indecl.
∞ iva
indecl.
tatsina
d.s.m.
giraś ca girvāhase suvṛktīndrāya viśvaminvam medhirāya // (4.2) Par.?
gir
ac.p.f.
← hi (4.1) [conj]
ca
indecl.
girvāhas
d.s.m.
suvṛkti
i.s.f.
∞ indra
d.s.m.
viśvaminva
ac.s.m.
← hi (4.1) [conj]
medhira.
d.s.m.
asmā id u saptim iva śravasyendrāyārkaṃ juhvā sam añje / (5.1) Par.?
idam
d.s.m.
id
indecl.
u
indecl.
sapti
ac.s.m.
iva
indecl.
śravasya
i.s.n.
∞ indra
d.s.m.
∞ arka
ac.s.m.
juhū
i.s.f.
sam
indecl.
añj
1. sg., Pre. ind.
root
→ vand (5.2) [advcl:fin]
vīraṃ dānaukasaṃ vandadhyai purāṃ gūrtaśravasaṃ darmāṇam // (5.2) Par.?
vīra
ac.s.m.
dāna
comp.
∞ oka
ac.s.m.
vand
Inf., indecl.
← añj (5.1) [advcl]
pur
g.p.f.
gur
PPP, comp.
∞ śravas
ac.s.m.
darman.
ac.s.m.
asmā id u tvaṣṭā takṣad vajraṃ svapastamaṃ svaryaṃ raṇāya / (6.1) Par.?
vṛtrasya cid vidad yena marma tujann īśānas tujatā kiyedhāḥ // (6.2) Par.?
asyed u mātuḥ savaneṣu sadyo mahaḥ pitum papivāñ cārv annā / (7.1) Par.?
muṣāyad viṣṇuḥ pacataṃ sahīyān vidhyad varāhaṃ tiro adrim astā // (7.2) Par.?
asmā id u gnāś cid devapatnīr indrāyārkam ahihatya ūvuḥ / (8.1) Par.?
pari dyāvāpṛthivī jabhra urvī nāsya te mahimānam pari ṣṭaḥ // (8.2) Par.?
asyed eva pra ririce mahitvaṃ divas pṛthivyāḥ pary antarikṣāt / (9.1) Par.?
svarāḍ indro dama ā viśvagūrtaḥ svarir amatro vavakṣe raṇāya // (9.2) Par.?
asyed eva śavasā śuṣantaṃ vi vṛścad vajreṇa vṛtram indraḥ / (10.1) Par.?
idam
g.s.m.
∞ id
indecl.
eva
indecl.
śavas
i.s.n.
śuṣ
Pre. ind., ac.s.m.
vi
indecl.
vraśc
3. sg., Pre. inj.
root
vajra
i.s.m.
vṛtra
ac.s.m.
indra.
n.s.m.
gā na vrāṇā avanīr amuñcad abhi śravo dāvane sacetāḥ // (10.2) Par.?
go
ac.p.m.
na
indecl.
vṛ
root aor., ac.p.f.
avani
ac.p.f.
muc
3. sg., Impf.
root
abhi
indecl.
śravas
ac.s.n.

Inf., indecl.
sacetas.
n.s.m.
asyed u tveṣasā ranta sindhavaḥ pari yad vajreṇa sīm ayacchat / (11.1) Par.?
īśānakṛd dāśuṣe daśasyan turvītaye gādhaṃ turvaṇiḥ kaḥ // (11.2) Par.?
asmā id u pra bharā tūtujāno vṛtrāya vajram īśānaḥ kiyedhāḥ / (12.1) Par.?
idam
d.s.m.
id
indecl.
u
indecl.
pra
indecl.
bhṛ
2. sg., Pre. imp.
root
tuj
Perf., n.s.m.
vṛtra
d.s.m.
vajra
ac.s.m.
īś
Perf., n.s.m.
kiyedhā.
n.s.m.
gor na parva vi radā tiraśceṣyann arṇāṃsy apāṃ caradhyai // (12.2) Par.?
go
g.s.m.
na
indecl.
parvan
ac.s.n.
vi
indecl.
rad
2. sg., Pre. imp.
root
tiryañc
i.s.m.
∞ iṣ
Pre. ind., n.s.m.
arṇas
ac.p.n.
ap
g.p.f.
car.
Inf., indecl.
asyed u pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ / (13.1) Par.?
yudhe yad iṣṇāna āyudhāny ṛghāyamāṇo niriṇāti śatrūn // (13.2) Par.?
asyed u bhiyā girayaś ca dṛḍhā dyāvā ca bhūmā januṣas tujete / (14.1) Par.?
upo venasya joguvāna oṇiṃ sadyo bhuvad vīryāya nodhāḥ // (14.2) Par.?
asmā id u tyad anu dāyy eṣām eko yad vavne bhūrer īśānaḥ / (15.1) Par.?
praitaśaṃ sūrye paspṛdhānaṃ sauvaśvye suṣvim āvad indraḥ // (15.2) Par.?
evā te hāriyojanā suvṛktīndra brahmāṇi gotamāso akran / (16.1) Par.?
aiṣu viśvapeśasaṃ dhiyaṃ dhāḥ prātar makṣū dhiyāvasur jagamyāt // (16.2) Par.?
Duration=0.05852484703064 secs.