UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10255
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mahi mahe tavase dīdhye nṝn indrāyetthā tavase atavyān / (1.1)
Par.?
yo asmai sumatiṃ vājasātau stuto jane samaryaś ciketa // (1.2)
Par.?
sa tvaṃ na indra dhiyasāno arkair harīṇāṃ vṛṣan yoktram aśreḥ / (2.1)
Par.?
yā itthā maghavann anu joṣaṃ vakṣo abhi prāryaḥ
sakṣi janān // (2.2)
Par.?
na te ta indrābhy asmad ṛṣvāyuktāso abrahmatā yad asan / (3.1)
Par.?
tiṣṭhā ratham adhi taṃ vajrahastā raśmiṃ deva yamase svaśvaḥ // (3.2)
Par.?
purū yat ta indra santy ukthā gave cakarthorvarāsu yudhyan / (4.1)
Par.?
tatakṣe sūryāya cid okasi sve vṛṣā samatsu dāsasya nāma cit // (4.2)
Par.?
vayaṃ te ta indra ye ca naraḥ śardho jajñānā yātāś ca rathāḥ / (5.1)
Par.?
āsmāñ jagamyād ahiśuṣma satvā bhago na havyaḥ prabhṛtheṣu cāruḥ // (5.2)
Par.?
papṛkṣeṇyam indra tve hy ojo nṛmṇāni ca nṛtamāno amartaḥ / (6.1)
Par.?
sa na enīṃ vasavāno rayiṃ dāḥ prārya stuṣe tuvimaghasya dānam // (6.2)
Par.?
evā na indrotibhir ava pāhi gṛṇataḥ śūra kārūn / (7.1)
Par.?
uta tvacaṃ dadato vājasātau piprīhi madhvaḥ suṣutasya cāroḥ // (7.2)
Par.?
uta tye mā paurukutsyasya sūres trasadasyor hiraṇino rarāṇāḥ / (8.1)
Par.?
vahantu mā daśa śyetāso asya gairikṣitasya kratubhir nu saśce // (8.2)
Par.?
uta tye mā mārutāśvasya śoṇāḥ kratvāmaghāso vidathasya rātau / (9.1) Par.?
sahasrā me cyavatāno dadāna ānūkam aryo vapuṣe nārcat // (9.2)
Par.?
uta tye mā dhvanyasya juṣṭā lakṣmaṇyasya suruco yatānāḥ / (10.1)
Par.?
mahnā rāyaḥ saṃvaraṇasya ṛṣer vrajaṃ na gāvaḥ prayatā api gman // (10.2)
Par.?
Duration=0.038854122161865 secs.