Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10065
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra manmahe śavasānāya śūṣam āṅgūṣaṃ girvaṇase aṅgirasvat / (1.1) Par.?
suvṛktibhi stuvata ṛgmiyāyārcāmārkaṃ nare viśrutāya // (1.2) Par.?
pra vo mahe mahi namo bharadhvam āṅgūṣyaṃ śavasānāya sāma / (2.1) Par.?
yenā naḥ pūrve pitaraḥ padajñā arcanto aṅgiraso gā avindan // (2.2) Par.?
indrasyāṅgirasāṃ ceṣṭau vidat saramā tanayāya dhāsim / (3.1) Par.?
bṛhaspatir bhinad adriṃ vidad gāḥ sam usriyābhir vāvaśanta naraḥ // (3.2) Par.?
sa suṣṭubhā sa stubhā sapta vipraiḥ svareṇādriṃ svaryo navagvaiḥ / (4.1) Par.?
saraṇyubhiḥ phaligam indra śakra valaṃ raveṇa darayo daśagvaiḥ // (4.2) Par.?
gṛṇāno aṅgirobhir dasma vi var uṣasā sūryeṇa gobhir andhaḥ / (5.1) Par.?
vi bhūmyā aprathaya indra sānu divo raja uparam astabhāyaḥ // (5.2) Par.?
tad u prayakṣatamam asya karma dasmasya cārutamam asti daṃsaḥ / (6.1) Par.?
upahvare yad uparā apinvan madhvarṇaso nadyaś catasraḥ // (6.2) Par.?
dvitā vi vavre sanajā sanīḍe ayāsya stavamānebhir arkaiḥ / (7.1) Par.?
bhago na mene parame vyomann adhārayad rodasī sudaṃsāḥ // (7.2) Par.?
sanād divam pari bhūmā virūpe punarbhuvā yuvatī svebhir evaiḥ / (8.1) Par.?
kṛṣṇebhir aktoṣā ruśadbhir vapurbhir ā carato anyānyā // (8.2) Par.?
sanemi sakhyaṃ svapasyamānaḥ sūnur dādhāra śavasā sudaṃsāḥ / (9.1) Par.?
āmāsu cid dadhiṣe pakvam antaḥ payaḥ kṛṣṇāsu ruśad rohiṇīṣu // (9.2) Par.?
sanāt sanīḍā avanīr avātā vratā rakṣante amṛtāḥ sahobhiḥ / (10.1) Par.?
purū sahasrā janayo na patnīr duvasyanti svasāro ahrayāṇam // (10.2) Par.?
sanāyuvo namasā navyo arkair vasūyavo matayo dasma dadruḥ / (11.1) Par.?
patiṃ na patnīr uśatīr uśantaṃ spṛśanti tvā śavasāvan manīṣāḥ // (11.2) Par.?
sanād eva tava rāyo gabhastau na kṣīyante nopa dasyanti dasma / (12.1) Par.?
dyumāṁ asi kratumāṁ indra dhīraḥ śikṣā śacīvas tava naḥ śacībhiḥ // (12.2) Par.?
sanāyate gotama indra navyam atakṣad brahma hariyojanāya / (13.1) Par.?
sunīthāya naḥ śavasāna nodhāḥ prātar makṣū dhiyāvasur jagamyāt // (13.2) Par.?
Duration=0.0398850440979 secs.