UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10259
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sam bhānunā yatate sūryasyājuhvāno ghṛtapṛṣṭhaḥ svañcāḥ / (1.1)
Par.?
tasmā amṛdhrā uṣaso vy ucchān ya indrāya sunavāmety āha // (1.2)
Par.?
samiddhāgnir vanavat stīrṇabarhir yuktagrāvā sutasomo jarāte / (2.1)
Par.?
grāvāṇo yasyeṣiraṃ vadanty ayad adhvaryur haviṣāva sindhum // (2.2)
Par.?
vadhūr iyam patim icchanty eti ya īṃ vahāte mahiṣīm iṣirām / (3.1)
Par.?
āsya śravasyād ratha ā ca ghoṣāt purū sahasrā pari vartayāte // (3.2)
Par.?
na sa rājā vyathate yasminn indras tīvraṃ somam pibati gosakhāyam / (4.1) Par.?
ā satvanair ajati hanti vṛtraṃ kṣeti kṣitīḥ subhago nāma puṣyan // (4.2)
Par.?
puṣyāt kṣeme abhi yoge bhavāty ubhe vṛtau saṃyatī saṃ jayāti / (5.1)
Par.?
priyaḥ sūrye priyo agnā bhavāti ya indrāya sutasomo dadāśat // (5.2)
Par.?
Duration=0.10555911064148 secs.