Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10071
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vṛṣṇe śardhāya sumakhāya vedhase nodhaḥ suvṛktim pra bharā marudbhyaḥ / (1.1) Par.?
apo na dhīro manasā suhastyo giraḥ sam añje vidatheṣv ābhuvaḥ // (1.2) Par.?
te jajñire diva ṛṣvāsa ukṣaṇo rudrasya maryā asurā arepasaḥ / (2.1) Par.?
tad
n.p.m.
jan
3. pl., Perf.
root
div
g.s.m.
ṛṣva
n.p.m.
ukṣan,
n.p.m.
rudra
g.s.m.
marya
n.p.m.
asura
n.p.m.
→ śuci (2.2) [conj]
→ pāvaka (2.2) [conj]
→ drapsin (2.2) [conj]
→ varpas (2.2) [conj]
arepas,
n.p.m.
pāvakāsaḥ śucayaḥ sūryā iva satvāno na drapsino ghoravarpasaḥ // (2.2) Par.?
pāvaka
n.p.m.
← asura (2.1) [conj]
śuci
n.p.m.
← asura (2.1) [conj]
sūrya
n.p.m.
iva
indecl.
satvan
n.p.m.
na
indecl.
drapsin
n.p.m.
← asura (2.1) [conj]
ghora
comp.
∞ varpas.
n.p.m.
← asura (2.1) [conj]
yuvāno rudrā ajarā abhogghano vavakṣur adhrigāvaḥ parvatā iva / (3.1) Par.?
yuvan
n.p.m.
rudra
n.p.m.
ajara
n.p.m.
abhoj
comp.
∞ han
n.p.m.
vakṣ
3. pl., Perf.
root
adhrigu
n.p.m.
parvata
n.p.m.
iva.
indecl.
dṛḍhā cid viśvā bhuvanāni pārthivā pra cyāvayanti divyāni majmanā // (3.2) Par.?
dṛh
PPP, ac.p.n.
cit
indecl.
viśva
ac.p.n.
bhuvana
ac.p.n.
pārthiva
ac.p.n.
pra
indecl.
cyāvay
3. pl., Pre. ind.
root
divya
ac.p.n.
majman.
i.s.m.
citrair añjibhir vapuṣe vy añjate vakṣassu rukmāṁ adhi yetire śubhe / (4.1) Par.?
citra
i.p.m.
añji
i.p.m.
vapus
d.s.n.
vi
indecl.
añj.
3. pl., Pre. ind.
root
vakṣas
l.p.n.
rukma
ac.p.m.
adhi
indecl.
yat
3. pl., Perf.
root
śubh.
d.s.f.
aṃseṣv eṣāṃ ni mimṛkṣur ṛṣṭayaḥ sākaṃ jajñire svadhayā divo naraḥ // (4.2) Par.?
aṃsa
l.p.m.
idam
g.p.m.
ni
indecl.
mṛkṣ
3. pl., Perf.
root
ṛṣṭi.
n.p.f.
sākam
indecl.
jan
3. pl., Perf.
root
svadhā
i.s.f.
div
g.s.m.
nṛ.
n.p.m.
īśānakṛto dhunayo riśādaso vātān vidyutas taviṣībhir akrata / (5.1) Par.?
∞ kṛt
n.p.m.
dhuni
n.p.m.
riśādas
n.p.m.
vāta
ac.p.m.
vidyut
ac.p.f.
taviṣī
i.p.f.
kṛ.
3. pl., root aor.
root
duhanty ūdhar divyāni dhūtayo bhūmim pinvanti payasā parijrayaḥ // (5.2) Par.?
duh
3. pl., Pre. ind.
root
ūdhas
ac.s.n.
divya
ac.p.n.
dhūti.
n.p.m.
bhūmi
ac.s.f.
pinv
3. pl., Pre. ind.
root
payas
i.s.n.
parijri.
n.p.m.
pinvanty apo marutaḥ sudānavaḥ payo ghṛtavad vidatheṣv ābhuvaḥ / (6.1) Par.?
pinv
3. pl., Pre. ind.
root
ap
ac.p.f.
marut
n.p.m.
sudānu
n.p.m.
payas
ac.s.n.
ghṛtavat
ac.s.n.
vidatha
l.p.n.
ābhū.
n.p.m.
atyaṃ na mihe vi nayanti vājinam utsaṃ duhanti stanayantam akṣitam // (6.2) Par.?
atya
ac.s.m.
na
indecl.
mih
Inf., indecl.
vi
indecl.

3. pl., Pre. ind.
root
vājin.
ac.s.m.
utsa
ac.s.m.
duh
3. pl., Pre. ind.
root
stanay
Pre. ind., ac.s.m.
a
indecl.
∞ kṣi.
PPP, ac.s.m.
mahiṣāso māyinaś citrabhānavo girayo na svatavaso raghuṣyadaḥ / (7.1) Par.?
mṛgā iva hastinaḥ khādathā vanā yad āruṇīṣu taviṣīr ayugdhvam // (7.2) Par.?
siṃhā iva nānadati pracetasaḥ piśā iva supiśo viśvavedasaḥ / (8.1) Par.?
kṣapo jinvantaḥ pṛṣatībhir ṛṣṭibhiḥ sam it sabādhaḥ śavasāhimanyavaḥ // (8.2) Par.?
rodasī ā vadatā gaṇaśriyo nṛṣācaḥ śūrāḥ śavasāhimanyavaḥ / (9.1) Par.?
ā vandhureṣv amatir na darśatā vidyun na tasthau maruto ratheṣu vaḥ // (9.2) Par.?
viśvavedaso rayibhiḥ samokasaḥ sammiślāsas taviṣībhir virapśinaḥ / (10.1) Par.?
astāra iṣuṃ dadhire gabhastyor anantaśuṣmā vṛṣakhādayo naraḥ // (10.2) Par.?
hiraṇyayebhiḥ pavibhiḥ payovṛdha ujjighnanta āpathyo na parvatān / (11.1) Par.?
makhā ayāsaḥ svasṛto dhruvacyuto dudhrakṛto maruto bhrājadṛṣṭayaḥ // (11.2) Par.?
ghṛṣum pāvakaṃ vaninaṃ vicarṣaṇiṃ rudrasya sūnuṃ havasā gṛṇīmasi / (12.1) Par.?
rajasturaṃ tavasam mārutaṃ gaṇam ṛjīṣiṇaṃ vṛṣaṇaṃ saścata śriye // (12.2) Par.?
pra nū sa martaḥ śavasā janāṁ ati tasthau va ūtī maruto yam āvata / (13.1) Par.?
arvadbhir vājam bharate dhanā nṛbhir āpṛcchyaṃ kratum ā kṣeti puṣyati // (13.2) Par.?
carkṛtyam marutaḥ pṛtsu duṣṭaraṃ dyumantaṃ śuṣmam maghavatsu dhattana / (14.1) Par.?
dhanaspṛtam ukthyaṃ viśvacarṣaṇiṃ tokam puṣyema tanayaṃ śataṃ himāḥ // (14.2) Par.?
nū ṣṭhiram maruto vīravantam ṛtīṣāhaṃ rayim asmāsu dhatta / (15.1) Par.?
sahasriṇaṃ śatinaṃ śūśuvāṃsam prātar makṣū dhiyāvasur jagamyāt // (15.2) Par.?
Duration=0.088557004928589 secs.