Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2635
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātas tasyāśitīyam adhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
tasyāśitādyād āhārād balaṃ varṇaśca vardhate / (3.1) Par.?
yasyartusātmyaṃ viditaṃ ceṣṭāhāravyapāśrayam // (3.2) Par.?
iha khalu saṃvatsaraṃ ṣaḍaṅgam ṛtuvibhāgena vidyāt / (4.1) Par.?
tatrādityasyodagayanamādānaṃ ca trīnṛtūñchiśirādīngrīṣmāntān vyavasyet varṣādīn punar hemantāntān dakṣiṇāyanaṃ visargaṃ ca // (4.2) Par.?
visarge punarvāyavo nātirūkṣāḥ pravānti itare punarādāne somaścāvyāhatabalaḥ śiśirābhirbhābhir āpūrayañjagadāpyāyayati śaśvat ato visargaḥ saumyaḥ / (5.1) Par.?
ādānaṃ punarāgneyaṃ tāvetāvarkavāyū somaśca kālasvabhāvamārgaparigṛhītāḥ kālarturasadoṣadehabalanirvṛttipratyayāḥ samupadiśyante // (5.2) Par.?
tatra ravirbhābhirādadāno jagataḥ snehaṃ vāyavastīvrarūkṣāś copaśoṣayantaḥ śiśiravasantagrīṣmeṣu yathākramaṃ raukṣyamutpādayanto rūkṣān rasāṃstiktakaṣāyakaṭukāṃś cābhivardhayanto nṛṇāṃ daurbalyamāvahanti // (6) Par.?
varṣāśaraddhemanteṣu dakṣiṇābhimukhe'rke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale māhendrasalilapraśāntasaṃtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurā yathākramaṃ tatra balamupacīyate nṛṇāmiti // (7) Par.?
bhavati cātra / (8.1) Par.?
ādāvante ca daurbalyaṃ visargādānayor nṝṇām / (8.2) Par.?
madhye madhyabalaṃ tvante śreṣṭhamagre ca nirdiśet // (8.3) Par.?
kalte Jahreszeit
śīte śītānilasparśasaṃruddho balināṃ balī / (9.1) Par.?
paktā bhavati hemante mātrādravyagurukṣamaḥ // (9.2) Par.?
sa yadā nendhanaṃ yuktaṃ labhate dehajaṃ tadā / (10.1) Par.?
rasaṃ hinastyato vāyuḥ śītaḥ śīte prakupyati // (10.2) Par.?
tasmāt tuṣārasamaye snigdhāmlalavaṇān rasān / (11.1) Par.?
audakānūpamāṃsānāṃ medyānām upayojayet // (11.2) Par.?
bileśayānāṃ māṃsāni prasahānāṃ bhṛtāni ca / (12.1) Par.?
bhakṣayenmadirāṃ sīdhuṃ madhu cānupibennaraḥ // (12.2) Par.?
gorasān ikṣuvikṛtīr vasāṃ tailaṃ navaudanam / (13.1) Par.?
hemante'bhyasyatas toyamuṣṇaṃ cāyurna hīyate // (13.2) Par.?
abhyaṅgotsādanaṃ mūrdhni tailaṃ jentākam ātapam / (14.1) Par.?
bhajedbhūmigṛhaṃ coṣṇamuṣṇaṃ garbhagṛhaṃ tathā // (14.2) Par.?
śīteṣu saṃvṛtaṃ sevyaṃ yānaṃ śayanamāsanam / (15.1) Par.?
prāvārājinakauśeyapraveṇīkuthakāstṛtam // (15.2) Par.?
gurūṣṇavāsā digdhāṅgo guruṇāguruṇā sadā / (16.1) Par.?
śayane pramadāṃ pīnāṃ viśālopacitastanīm // (16.2) Par.?
āliṅgyāgurudigdhāṅgīṃ supyāt samadamanmathaḥ / (17.1) Par.?
prakāmaṃ ca niṣeveta maithunaṃ śiśirāgame // (17.2) Par.?
varjayedannapānāni vātalāni laghūni ca / (18.1) Par.?
pravātaṃ pramitāhāram udamanthaṃ himāgame // (18.2) Par.?
hemanta
hemantaśiśirau tulyau śiśire'lpaṃ viśeṣaṇam / (19.1) Par.?
raukṣyam ādānajaṃ śītaṃ meghamārutavarṣajam // (19.2) Par.?
tasmāddhaimantikaḥ sarvaḥ śiśire vidhiriṣyate / (20.1) Par.?
nivātam uṣṇaṃ tvadhikaṃ śiśire gṛhamāśrayet // (20.2) Par.?
kaṭutiktakaṣāyāṇi vātalāni laghūni ca / (21.1) Par.?
varjayed annapānāni śiśire śītalāni ca // (21.2) Par.?
vasanta
vasante nicitaḥ śleṣmā dinakṛdbhābhirīritaḥ / (22.1) Par.?
kāyāgniṃ bādhate rogāṃstataḥ prakurute bahūn // (22.2) Par.?
tasmādvasante karmāṇi vamanādīni kārayet / (23.1) Par.?
gurvamlasnigdhamadhuraṃ divāsvapnaṃ ca varjayet // (23.2) Par.?
vyāyāmodvartanaṃ dhūmaṃ kavalagrahamañjanam / (24.1) Par.?
sukhāmbunā śaucavidhiṃ śīlayetkusumāgame // (24.2) Par.?
candanāgurudigdhāṅgo yavagodhūmabhojanaḥ / (25.1) Par.?
śārabhaṃ śāśam aiṇeyaṃ māṃsaṃ lāvakapiñjalam // (25.2) Par.?
bhakṣayennirgadaṃ sīdhuṃ pibenmādhvīkameva vā / (26.1) Par.?
vasante'nubhavetstrīṇāṃ kānanānāṃ ca yauvanam // (26.2) Par.?
grīṣma
mayūkhair jagataḥ snehaṃ grīṣme pepīyate raviḥ / (27.1) Par.?
svādu śītaṃ dravaṃ snigdhamannapānaṃ tadā hitam // (27.2) Par.?
śītaṃ saśarkaraṃ manthaṃ jāṅgalānmṛgapakṣiṇaḥ / (28.1) Par.?
ghṛtaṃ payaḥ saśālyannaṃ bhajan grīṣme na sīdati // (28.2) Par.?
madyamalpaṃ na vā peyamathavā subahūdakam / (29.1) Par.?
lavaṇāmlakaṭūṣṇāni vyāyāmaṃ ca vivarjayet // (29.2) Par.?
divā śītagṛhe nidrāṃ niśi candrāṃśuśītale / (30.1) Par.?
bhajeccandanadigdhāṅgaḥ pravāte harmyamastake // (30.2) Par.?
vyajanaiḥ pāṇisaṃsparśaiścandanodakaśītalaiḥ / (31.1) Par.?
sevyamāno bhajedāsyāṃ muktāmaṇivibhūṣitaḥ // (31.2) Par.?
kānanāni ca śītāni jalāni kusumāni ca / (32.1) Par.?
grīṣmakāle niṣeveta maithunādvirato naraḥ // (32.2) Par.?
varṣā
ādānadurbale dehe paktā bhavati durbalaḥ / (33.1) Par.?
sa varṣāsvanilādīnāṃ dūṣaṇairbādhyate punaḥ // (33.2) Par.?
bhūbāṣpānmeghanisyandāt pākādamlājjalasya ca / (34.1) Par.?
varṣāsvagnibale kṣīṇe kupyanti pavanādayaḥ // (34.2) Par.?
tasmātsādhāraṇaḥ sarvo vidhirvarṣāsu śasyate / (35.1) Par.?
udamanthaṃ divāsvapnam avaśyāyaṃ nadījalam // (35.2) Par.?
vyāyāmamātapaṃ caiva vyavāyaṃ cātra varjayet / (36.1) Par.?
pānabhojanasaṃskārān prāyaḥ kṣaudrānvitān bhajet // (36.2) Par.?
vyaktāmlalavaṇasnehaṃ vātavarṣākule'hani / (37.1) Par.?
viśeṣaśīte bhoktavyaṃ varṣāsvanilaśāntaye // (37.2) Par.?
agnisaṃrakṣaṇavatā yavagodhūmaśālayaḥ / (38.1) Par.?
purāṇā jāṅgalair māṃsair bhojyā yūṣaiśca saṃskṛtaiḥ // (38.2) Par.?
pibet kṣaudrānvitaṃ cālpaṃ mādhvīkāriṣṭamambu vā / (39.1) Par.?
māhendraṃ taptaśītaṃ vā kaupaṃ sārasameva vā // (39.2) Par.?
pragharṣodvartanasnānagandhamālyaparo bhavet / (40.1) Par.?
laghuśuddhāmbaraḥ sthānaṃ bhajed akledi vārṣikam // (40.2) Par.?
śarad
varṣāśītocitāṅgānāṃ sahasaivārkaraśmibhiḥ / (41.1) Par.?
taptānām ācitaṃ pittaṃ prāyaḥ śaradi kupyati // (41.2) Par.?
tatrānnapānaṃ madhuraṃ laghu śītaṃ satiktakam / (42.1) Par.?
pittapraśamanaṃ sevyaṃ mātrayā suprakāṅkṣitaiḥ // (42.2) Par.?
lāvān kapiñjalān eṇān urabhrāñcharabhān śaśān / (43.1) Par.?
śālīn sayavagodhūmān sevyān āhurghanātyaye // (43.2) Par.?
tiktasya sarpiṣaḥ pānaṃ vireko raktamokṣaṇam / (44.1) Par.?
dhārādharātyaye kāryamātapasya ca varjanam // (44.2) Par.?
vasāṃ tailam avaśyāyamaudakānūpam āmiṣam / (45.1) Par.?
kṣāraṃ dadhi divāsvapnaṃ prāgvātaṃ cātra varjayet // (45.2) Par.?
divā sūryāṃśusaṃtaptaṃ niśi candrāṃśuśītalam / (46.1) Par.?
kālena pakvaṃ nirdoṣam agastyenāviṣīkṛtam // (46.2) Par.?
haṃsodakamiti khyātaṃ śāradaṃ vimalaṃ śuci / (47.1) Par.?
snānapānāvagāheṣu hitamambu yathāmṛtam // (47.2) Par.?
śāradāni ca mālyāni vāsāṃsi vimalāni ca / (48.1) Par.?
śaratkāle praśasyante pradoṣe cenduraśmayaḥ // (48.2) Par.?
ityuktam ṛtusātmyaṃ yacceṣṭāhāravyapāśrayam / (49.1) Par.?
upaśete yadaucityādokaḥsātmyaṃ taducyate // (49.2) Par.?
deśānām āmayānāṃ ca viparītaguṇaṃ guṇaiḥ / (50.1) Par.?
sātmyamicchanti sātmyajñāśceṣṭitaṃ cādyameva ca // (50.2) Par.?
tatra ślokaḥ / (51.1) Par.?
ṛtāvṛtau nṛbhiḥ sevyamasevyaṃ yacca kiṃcana / (51.2) Par.?
tasyāśitīye nirdiṣṭaṃ hetumat sātmyam eva ca // (51.3) Par.?
Duration=0.19968104362488 secs.