Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10080
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaneṣu jāyur marteṣu mitro vṛṇīte śruṣṭiṃ rājevājuryam // (1.1) Par.?
kṣemo na sādhuḥ kratur na bhadro bhuvat svādhīr hotā havyavāṭ // (2.1) Par.?
haste dadhāno nṛmṇā viśvāny ame devān dhād guhā niṣīdan // (3.1) Par.?
vidantīm atra naro dhiyaṃdhā hṛdā yat taṣṭān mantrāṁ aśaṃsan // (4.1) Par.?
ajo na kṣāṃ dādhāra pṛthivīṃ tastambha dyām mantrebhiḥ satyaiḥ // (5.1) Par.?
priyā padāni paśvo ni pāhi viśvāyur agne guhā guhaṃ gāḥ // (6.1) Par.?
ya īṃ ciketa guhā bhavantam ā yaḥ sasāda dhārām ṛtasya // (7.1) Par.?
vi ye cṛtanty ṛtā sapanta ād id vasūni pra vavācāsmai // (8.1) Par.?
vi yo vīrutsu rodhan mahitvota prajā uta prasūṣv antaḥ // (9.1) Par.?
cittir apāṃ dame viśvāyuḥ sadmeva dhīrāḥ saṃmāya cakruḥ // (10.1) Par.?
Duration=0.023234844207764 secs.