Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10087
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ni kāvyā vedhasaḥ śaśvatas kar haste dadhāno naryā purūṇi / (1.1) Par.?
ni
indecl.
kāvya
ac.p.n.
vedhas
g.s.m.
śaśvat
g.s.m.
kṛ,
3. sg., Aor. inj.
root
hasta
l.s.m.
dhā
Pre. ind., n.s.m.
narya
ac.p.n.
puru.
ac.p.n.
agnir bhuvad rayipatī rayīṇāṃ satrā cakrāṇo amṛtāni viśvā // (1.2) Par.?
agni
n.s.m.
bhū
3. sg., Aor. inj.
root
rayi
comp.
∞ pati
n.s.m.
rayi
g.p.m.
satrā
indecl.
kṛ
Perf., n.s.m.
amṛta
ac.p.n.
viśva.
ac.p.n.
asme vatsam pari ṣantaṃ na vindann icchanto viśve amṛtā amūrāḥ / (2.1) Par.?
mad
l.p.a.
vatsa
ac.s.m.
pari
indecl.
as
Pre. ind., ac.s.m.
na
indecl.
vid
3. pl., Pre. inj.
root
iṣ
Pre. ind., n.p.m.
viśva
n.p.m.
amṛta
n.p.m.
amūra.
n.p.m.
śramayuvaḥ padavyo dhiyandhās tasthuḥ pade parame cārv agneḥ // (2.2) Par.?
tisro yad agne śaradas tvām icchuciṃ ghṛtena śucayaḥ saparyān / (3.1) Par.?
nāmāni cid dadhire yajñiyāny asūdayanta tanvaḥ sujātāḥ // (3.2) Par.?
ā rodasī bṛhatī vevidānāḥ pra rudriyā jabhrire yajñiyāsaḥ / (4.1) Par.?
vidan marto nemadhitā cikitvān agnim pade parame tasthivāṃsam // (4.2) Par.?
saṃjānānā upa sīdann abhijñu patnīvanto namasyaṃ namasyan / (5.1) Par.?
ririkvāṃsas tanvaḥ kṛṇvata svāḥ sakhā sakhyur nimiṣi rakṣamāṇāḥ // (5.2) Par.?
triḥ sapta yad guhyāni tve it padāvidan nihitā yajñiyāsaḥ / (6.1) Par.?
tebhī rakṣante amṛtaṃ sajoṣāḥ paśūñ ca sthātṝñ carathaṃ ca pāhi // (6.2) Par.?
vidvāṁ agne vayunāni kṣitīnāṃ vy ānuṣak churudho jīvase dhāḥ / (7.1) Par.?
antarvidvāṁ adhvano devayānān atandro dūto abhavo havirvāṭ // (7.2) Par.?
svādhyo diva ā sapta yahvī rāyo duro vy ṛtajñā ajānan / (8.1) Par.?
vidad gavyaṃ saramā dṛḍham ūrvaṃ yenā nu kam mānuṣī bhojate viṭ // (8.2) Par.?
ā ye viśvā svapatyāni tasthuḥ kṛṇvānāso amṛtatvāya gātum / (9.1) Par.?
mahnā mahadbhiḥ pṛthivī vi tasthe mātā putrair aditir dhāyase veḥ // (9.2) Par.?
adhi śriyaṃ ni dadhuś cārum asmin divo yad akṣī amṛtā akṛṇvan / (10.1) Par.?
adhi
indecl.
root
śrī
ac.s.f.
ni
indecl.
dhā
3. pl., Perf.
cāru
ac.s.f.
idam,
l.s.m.
div
g.s.m.
yat
indecl.
akṣi
ac.d.n.
amṛta
n.p.m.
kṛ.
3. pl., Impf.
adha kṣaranti sindhavo na sṛṣṭāḥ pra nīcīr agne aruṣīr ajānan // (10.2) Par.?
adha
indecl.
kṣar
3. pl., Pre. ind.
root
sindhu
n.p.m.
na
indecl.
sṛj.
PPP, n.p.m.
pra
indecl.
nyāñc
ac.p.f.
agni
v.s.m.
aruṣa
ac.p.f.
jñā.
3. pl., Impf.
root
Duration=0.062395095825195 secs.