UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10708
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
suta it tvaṃ nimiśla indra some stome brahmaṇi śasyamāna ukthe / (1.1)
Par.?
yad vā yuktābhyām maghavan haribhyām bibhrad vajram bāhvor indra yāsi // (1.2)
Par.?
yad vā divi pārye suṣvim indra vṛtrahatye 'vasi śūrasātau / (2.1)
Par.?
yad vā dakṣasya bibhyuṣo abibhyad arandhayaḥ śardhata indra dasyūn // (2.2)
Par.?
pātā sutam indro astu somam praṇenīr ugro jaritāram ūtī / (3.1)
Par.?
kartā vīrāya suṣvaya u lokaṃ dātā vasu stuvate kīraye cit // (3.2)
Par.?
ganteyānti savanā haribhyām babhrir vajram papiḥ somaṃ dadir gāḥ / (4.1)
Par.?
kartā vīraṃ naryaṃ sarvavīraṃ śrotā havaṃ gṛṇata stomavāhāḥ // (4.2)
Par.?
asmai vayaṃ yad vāvāna tad viviṣma indrāya yo naḥ pradivo apas kaḥ / (5.1)
Par.?
sute some stumasi śaṃsad ukthendrāya brahma vardhanaṃ yathāsat // (5.2)
Par.?
brahmāṇi hi cakṛṣe vardhanāni tāvat ta indra matibhir viviṣmaḥ / (6.1)
Par.?
sute some sutapāḥ śantamāni rāṇḍyā kriyāsma vakṣaṇāni yajñaiḥ // (6.2)
Par.?
sa no bodhi puroᄆāśaṃ rarāṇaḥ pibā tu somaṃ goṛjīkam indra / (7.1)
Par.?
edam barhir yajamānasya sīdoruṃ kṛdhi tvāyata u lokam // (7.2)
Par.?
sa mandasvā hy anu joṣam ugra pra tvā yajñāsa ime aśnuvantu / (8.1)
Par.?
preme havāsaḥ puruhūtam asme ā tveyaṃ dhīr avasa indra yamyāḥ // (8.2)
Par.?
taṃ vaḥ sakhāyaḥ saṃ yathā suteṣu somebhir īm pṛṇatā bhojam indram / (9.1)
Par.?
kuvit tasmā asati no bharāya na suṣvim indro 'vase mṛdhāti // (9.2)
Par.?
eved indraḥ sute astāvi some bharadvājeṣu kṣayad in maghonaḥ / (10.1)
Par.?
asad yathā jaritra uta sūrir indro rāyo viśvavārasya dātā // (10.2) Par.?
Duration=0.2067928314209 secs.