Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10116
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hiraṇyakeśo rajaso visāre 'hir dhunir vāta iva dhrajīmān / (1.1) Par.?
śucibhrājā uṣaso navedā yaśasvatīr apasyuvo na satyāḥ // (1.2) Par.?
ā te suparṇā aminantaṃ evaiḥ kṛṣṇo nonāva vṛṣabho yadīdam / (2.1) Par.?
śivābhir na smayamānābhir āgāt patanti miha stanayanty abhrā // (2.2) Par.?
yad īm ṛtasya payasā piyāno nayann ṛtasya pathibhī rajiṣṭhaiḥ / (3.1) Par.?
aryamā mitro varuṇaḥ parijmā tvacam pṛñcanty uparasya yonau // (3.2) Par.?
agne vājasya gomata īśānaḥ sahaso yaho / (4.1) Par.?
asme dhehi jātavedo mahi śravaḥ // (4.2) Par.?
sa idhāno vasuṣ kavir agnir īḍenyo girā / (5.1) Par.?
revad asmabhyam purvaṇīka dīdihi // (5.2) Par.?
kṣapo rājann uta tmanāgne vastor utoṣasaḥ / (6.1) Par.?
sa tigmajambha rakṣaso daha prati // (6.2) Par.?
avā no agna ūtibhir gāyatrasya prabharmaṇi / (7.1) Par.?
viśvāsu dhīṣu vandya // (7.2) Par.?
ā no agne rayim bhara satrāsāhaṃ vareṇyam / (8.1) Par.?
viśvāsu pṛtsu duṣṭaram // (8.2) Par.?
ā no agne sucetunā rayiṃ viśvāyupoṣasam / (9.1) Par.?
mārḍīkaṃ dhehi jīvase // (9.2) Par.?
pra pūtās tigmaśociṣe vāco gotamāgnaye / (10.1) Par.?
bharasva sumnayur giraḥ // (10.2) Par.?
yo no agne 'bhidāsaty anti dūre padīṣṭa saḥ / (11.1) Par.?
asmākam id vṛdhe bhava // (11.2) Par.?
sahasrākṣo vicarṣaṇir agnī rakṣāṃsi sedhati / (12.1) Par.?
hotā gṛṇīta ukthyaḥ // (12.2) Par.?
Duration=0.03812313079834 secs.