Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Vṛtra, Vṛtra and Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10119
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
itthā hi soma in made brahmā cakāra vardhanam / (1.1) Par.?
śaviṣṭha vajrinn ojasā pṛthivyā niḥ śaśā ahim arcann anu svarājyam // (1.2) Par.?
sa tvāmadad vṛṣā madaḥ somaḥ śyenābhṛtaḥ sutaḥ / (2.1) Par.?
yenā vṛtraṃ nir adbhyo jaghantha vajrinn ojasārcann anu svarājyam // (2.2) Par.?
prehy abhīhi dhṛṣṇuhi na te vajro ni yaṃsate / (3.1) Par.?
indra nṛmṇaṃ hi te śavo hano vṛtraṃ jayā apo 'rcann anu svarājyam // (3.2) Par.?
nir indra bhūmyā adhi vṛtraṃ jaghantha nir divaḥ / (4.1) Par.?
sṛjā marutvatīr ava jīvadhanyā imā apo 'rcann anu svarājyam // (4.2) Par.?
indro vṛtrasya dodhataḥ sānuṃ vajreṇa hīḍitaḥ / (5.1) Par.?
abhikramyāva jighnate 'paḥ sarmāya codayann arcann anu svarājyam // (5.2) Par.?
adhi sānau ni jighnate vajreṇa śataparvaṇā / (6.1) Par.?
mandāna indro andhasaḥ sakhibhyo gātum icchaty arcann anu svarājyam // (6.2) Par.?
indra tubhyam id adrivo 'nuttaṃ vajrin vīryam / (7.1) Par.?
yaddha tyam māyinam mṛgaṃ tam u tvam māyayāvadhīr arcann anu svarājyam // (7.2) Par.?
vi te vajrāso asthiran navatiṃ nāvyā anu / (8.1) Par.?
mahat ta indra vīryam bāhvos te balaṃ hitam arcann anu svarājyam // (8.2) Par.?
sahasraṃ sākam arcata pari ṣṭobhata viṃśatiḥ / (9.1) Par.?
śatainam anv anonavur indrāya brahmodyatam arcann anu svarājyam // (9.2) Par.?
indro vṛtrasya taviṣīṃ nir ahan sahasā sahaḥ / (10.1) Par.?
mahat tad asya pauṃsyaṃ vṛtraṃ jaghanvāṁ asṛjad arcann anu svarājyam // (10.2) Par.?
ime cit tava manyave vepete bhiyasā mahī / (11.1) Par.?
yad indra vajrinn ojasā vṛtram marutvāṁ avadhīr arcann anu svarājyam // (11.2) Par.?
na vepasā na tanyatendraṃ vṛtro vi bībhayat / (12.1) Par.?
abhy enaṃ vajra āyasaḥ sahasrabhṛṣṭir āyatārcann anu svarājyam // (12.2) Par.?
yad vṛtraṃ tava cāśaniṃ vajreṇa samayodhayaḥ / (13.1) Par.?
ahim indra jighāṃsato divi te badbadhe śavo 'rcann anu svarājyam // (13.2) Par.?
abhiṣṭane te adrivo yat sthā jagac ca rejate / (14.1) Par.?
tvaṣṭā cit tava manyava indra vevijyate bhiyārcann anu svarājyam // (14.2) Par.?
nahi nu yād adhīmasīndraṃ ko vīryā paraḥ / (15.1) Par.?
tasmin nṛmṇam uta kratuṃ devā ojāṃsi saṃ dadhur arcann anu svarājyam // (15.2) Par.?
yām atharvā manuṣ pitā dadhyaṅ dhiyam atnata / (16.1) Par.?
tasmin brahmāṇi pūrvathendra ukthā sam agmatārcann anu svarājyam // (16.2) Par.?
Duration=0.068892002105713 secs.