UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10715
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kim asya made kim v asya pītāv indraḥ kim asya sakhye cakāra / (1.1) Par.?
raṇā vā ye niṣadi kiṃ te asya purā vividre kim u nūtanāsaḥ // (1.2)
Par.?
sad asya made sad v asya pītāv indraḥ sad asya sakhye cakāra / (2.1)
Par.?
raṇā vā ye niṣadi sat te asya purā vividre sad u nūtanāsaḥ // (2.2)
Par.?
nahi nu te mahimanaḥ samasya na maghavan maghavattvasya vidma / (3.1)
Par.?
na rādhaso rādhaso nūtanasyendra nakir dadṛśa indriyaṃ te // (3.2)
Par.?
etat tyat ta indriyam aceti yenāvadhīr varaśikhasya śeṣaḥ / (4.1)
Par.?
vajrasya yat te nihatasya śuṣmāt svanāc cid indra paramo dadāra // (4.2)
Par.?
vadhīd indro varaśikhasya śeṣo 'bhyāvartine cāyamānāya śikṣan / (5.1)
Par.?
vṛcīvato yaddhariyūpīyāyāṃ han pūrve ardhe bhiyasāparo dart // (5.2)
Par.?
triṃśacchataṃ varmiṇa indra sākaṃ yavyāvatyām puruhūta śravasyā / (6.1)
Par.?
vṛcīvantaḥ śarave patyamānāḥ pātrā bhindānā nyarthāny āyan // (6.2)
Par.?
yasya gāvāv aruṣā sūyavasyū antar ū ṣu carato rerihāṇā / (7.1)
Par.?
sa sṛñjayāya turvaśam parādād vṛcīvato daivavātāya śikṣan // (7.2)
Par.?
dvayāṁ agne rathino viṃśatiṃ gā vadhūmato maghavā mahyaṃ samrāṭ / (8.1)
Par.?
abhyāvartī cāyamāno dadāti dūṇāśeyaṃ dakṣiṇā pārthavānām // (8.2)
Par.?
Duration=0.08374285697937 secs.