Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10120
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indro madāya vāvṛdhe śavase vṛtrahā nṛbhiḥ / (1.1) Par.?
tam in mahatsv ājiṣūtem arbhe havāmahe sa vājeṣu pra no 'viṣat // (1.2) Par.?
asi hi vīra senyo 'si bhūri parādadiḥ / (2.1) Par.?
asi dabhrasya cid vṛdho yajamānāya śikṣasi sunvate bhūri te vasu // (2.2) Par.?
yad udīrata ājayo dhṛṣṇave dhīyate dhanā / (3.1) Par.?
yukṣvā madacyutā harī kaṃ hanaḥ kaṃ vasau dadho 'smāṁ indra vasau dadhaḥ // (3.2) Par.?
kratvā mahāṁ anuṣvadham bhīma ā vāvṛdhe śavaḥ / (4.1) Par.?
śriya ṛṣva upākayor ni śiprī harivān dadhe hastayor vajram āyasam // (4.2) Par.?
ā paprau pārthivaṃ rajo badbadhe rocanā divi / (5.1) Par.?
na tvāvāṁ indra kaścana na jāto na janiṣyate 'ti viśvaṃ vavakṣitha // (5.2) Par.?
yo aryo martabhojanam parādadāti dāśuṣe / (6.1) Par.?
indro asmabhyaṃ śikṣatu vi bhajā bhūri te vasu bhakṣīya tava rādhasaḥ // (6.2) Par.?
made made hi no dadir yūthā gavām ṛjukratuḥ / (7.1) Par.?
saṃ gṛbhāya purū śatobhayāhastyā vasu śiśīhi rāya ā bhara // (7.2) Par.?
mādayasva sute sacā śavase śūra rādhase / (8.1) Par.?
vidmā hi tvā purūvasum upa kāmān sasṛjmahe 'thā no 'vitā bhava // (8.2) Par.?
ete ta indra jantavo viśvam puṣyanti vāryam / (9.1) Par.?
antar hi khyo janānām aryo vedo adāśuṣāṃ teṣāṃ no veda ā bhara // (9.2) Par.?
Duration=0.028772830963135 secs.