Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Viśve devāḥ
Show parallels Show headlines
Use dependency labeler
Chapter id: 10306
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agne sutasya pītaye viśvair ūmebhir ā gahi / (1.1) Par.?
devebhir havyadātaye // (1.2) Par.?
ṛtadhītaya ā gata satyadharmāṇo adhvaram / (2.1) Par.?
agneḥ pibata jihvayā // (2.2) Par.?
viprebhir vipra santya prātaryāvabhir ā gahi / (3.1) Par.?
devebhiḥ somapītaye // (3.2) Par.?
ayaṃ somaś camū suto 'matre pari ṣicyate / (4.1) Par.?
priya indrāya vāyave // (4.2) Par.?
vāyav ā yāhi vītaye juṣāṇo havyadātaye / (5.1) Par.?
pibā sutasyāndhaso abhi prayaḥ // (5.2) Par.?
indraś ca vāyav eṣāṃ sutānām pītim arhathaḥ / (6.1) Par.?
tāñ juṣethām arepasāv abhi prayaḥ // (6.2) Par.?
sutā indrāya vāyave somāso dadhyāśiraḥ / (7.1) Par.?
nimnaṃ na yanti sindhavo 'bhi prayaḥ // (7.2) Par.?
sajūr viśvebhir devebhir aśvibhyām uṣasā sajūḥ / (8.1) Par.?
ā yāhy agne atrivat sute raṇa // (8.2) Par.?
sajūr mitrāvaruṇābhyāṃ sajūḥ somena viṣṇunā / (9.1) Par.?
ā yāhy agne atrivat sute raṇa // (9.2) Par.?
sajūr ādityair vasubhiḥ sajūr indreṇa vāyunā / (10.1) Par.?
ā yāhy agne atrivat sute raṇa // (10.2) Par.?
svasti no mimītām aśvinā bhagaḥ svasti devy aditir anarvaṇaḥ / (11.1) Par.?
svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā // (11.2) Par.?
svastaye vāyum upa bravāmahai somaṃ svasti bhuvanasya yas patiḥ / (12.1) Par.?
bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ // (12.2) Par.?
viśve devā no adyā svastaye vaiśvānaro vasur agniḥ svastaye / (13.1) Par.?
devā avantv ṛbhavaḥ svastaye svasti no rudraḥ pātv aṃhasaḥ // (13.2) Par.?
svasti mitrāvaruṇā svasti pathye revati / (14.1) Par.?
svasti na indraś cāgniś ca svasti no adite kṛdhi // (14.2) Par.?
svasti panthām anu carema sūryācandramasāv iva / (15.1) Par.?
punar dadatāghnatā jānatā saṃ gamemahi // (15.2) Par.?
Duration=0.1072940826416 secs.