Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10126
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upo ṣu śṛṇuhī giro maghavan mātathā iva / (1.1) Par.?
yadā naḥ sūnṛtāvataḥ kara ād arthayāsa id yojā nv indra te harī // (1.2) Par.?
akṣann amīmadanta hy ava priyā adhūṣata / (2.1) Par.?
astoṣata svabhānavo viprā naviṣṭhayā matī yojā nv indra te harī // (2.2) Par.?
susaṃdṛśaṃ tvā vayam maghavan vandiṣīmahi / (3.1) Par.?
pra nūnam pūrṇavandhura stuto yāhi vaśāṁ anu yojā nv indra te harī // (3.2) Par.?
sa ghā taṃ vṛṣaṇaṃ ratham adhi tiṣṭhāti govidam / (4.1) Par.?
yaḥ pātraṃ hāriyojanam pūrṇam indra ciketati yojā nv indra te harī // (4.2) Par.?
yuktas te astu dakṣiṇa uta savyaḥ śatakrato / (5.1) Par.?
tena jāyām upa priyām mandāno yāhy andhaso yojā nv indra te harī // (5.2) Par.?
yunajmi te brahmaṇā keśinā harī upa pra yāhi dadhiṣe gabhastyoḥ / (6.1) Par.?
ut tvā sutāso rabhasā amandiṣuḥ pūṣaṇvān vajrin sam u patnyāmadaḥ // (6.2) Par.?
Duration=0.037590980529785 secs.