Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10127
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aśvāvati prathamo goṣu gacchati suprāvīr indra martyas tavotibhiḥ / (1.1) Par.?
aśvāvat
l.s.m.
prathama
n.s.m.
go
l.p.m.
gam
3. sg., Pre. ind.
root
su
indecl.
∞ prāvī
n.s.m.
indra
v.s.m.
martya
n.s.m.
tvad
g.s.a.
∞ ūti.
i.p.f.
tam it pṛṇakṣi vasunā bhavīyasā sindhum āpo yathābhito vicetasaḥ // (1.2) Par.?
tad
ac.s.m.
id
indecl.
pṛc
2. sg., Pre. ind.
root
vasu
i.s.n.
bhavīyas
i.s.n.
sindhu
ac.s.m.
ap
n.p.f.
yathā
indecl.
∞ abhitas
indecl.
vicetas.
n.p.f.
āpo na devīr upa yanti hotriyam avaḥ paśyanti vitataṃ yathā rajaḥ / (2.1) Par.?
ap
n.p.f.
na
indecl.
deva
n.p.f.
upa
indecl.
i
3. pl., Pre. ind.
root
hotriya.
ac.s.n.
avas
indecl.
paś
3. pl., Pre. ind.
root
vitan
PPP, ac.s.n.
yathā
indecl.
rajas.
ac.s.n.
prācair devāsaḥ pra ṇayanti devayum brahmapriyaṃ joṣayante varā iva // (2.2) Par.?
prācais
indecl.
deva
n.p.m.
pra
indecl.

3. pl., Pre. ind.
root
devayu.
ac.s.m.
brahman
comp.
∞ priya
ac.s.m.
joṣay
3. pl., Pre. ind.
root
vara
n.p.m.
iva.
indecl.
adhi dvayor adadhā ukthyaṃ vaco yatasrucā mithunā yā saparyataḥ / (3.1) Par.?
asaṃyatto vrate te kṣeti puṣyati bhadrā śaktir yajamānāya sunvate // (3.2) Par.?
ād aṅgirāḥ prathamaṃ dadhire vaya iddhāgnayaḥ śamyā ye sukṛtyayā / (4.1) Par.?
sarvam paṇeḥ sam avindanta bhojanam aśvāvantaṃ gomantam ā paśuṃ naraḥ // (4.2) Par.?
yajñair atharvā prathamaḥ pathas tate tataḥ sūryo vratapā vena ājani / (5.1) Par.?
ā gā ājad uśanā kāvyaḥ sacā yamasya jātam amṛtaṃ yajāmahe // (5.2) Par.?
barhir vā yat svapatyāya vṛjyate 'rko vā ślokam āghoṣate divi / (6.1) Par.?
grāvā yatra vadati kārur ukthyas tasyed indro abhipitveṣu raṇyati // (6.2) Par.?
Duration=0.035815000534058 secs.