UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10716
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā gāvo agmann uta bhadram akran sīdantu goṣṭhe raṇayantv asme / (1.1)
Par.?
prajāvatīḥ pururūpā iha syur indrāya pūrvīr uṣaso duhānāḥ // (1.2)
Par.?
indro yajvane pṛṇate ca śikṣaty uped dadāti na svam muṣāyati / (2.1)
Par.?
bhūyo bhūyo rayim id asya vardhayann abhinne khilye ni dadhāti devayum // (2.2)
Par.?
na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati / (3.1)
Par.?
devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha // (3.2)
Par.?
na tā arvā reṇukakāṭo aśnute na saṃskṛtatram upa yanti tā abhi / (4.1)
Par.?
urugāyam abhayaṃ tasya tā anu gāvo martasya vi caranti yajvanaḥ // (4.2)
Par.?
gāvo bhago gāva indro me acchān gāvaḥ somasya prathamasya bhakṣaḥ / (5.1)
Par.?
imā yā gāvaḥ sa janāsa indra icchāmīddhṛdā manasā cid indram // (5.2)
Par.?
yūyaṃ gāvo medayathā kṛśaṃ cid aśrīraṃ cit kṛṇuthā supratīkam / (6.1)
Par.?
bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu // (6.2)
Par.?
prajāvatīḥ sūyavasaṃ riśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ / (7.1)
Par.?
mā va stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ // (7.2)
Par.?
upedam upaparcanam āsu goṣūpa pṛcyatām / (8.1)
Par.?
upa ṛṣabhasya retasy upendra tava vīrye // (8.2) Par.?
Duration=0.17098784446716 secs.