Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Maruts
Show parallels Show headlines
Use dependency labeler
Chapter id: 10308
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ko veda jānam eṣāṃ ko vā purā sumneṣv āsa marutām / (1.1) Par.?
yad yuyujre kilāsyaḥ // (1.2) Par.?
aitān ratheṣu tasthuṣaḥ kaḥ śuśrāva kathā yayuḥ / (2.1) Par.?
kasmai sasruḥ sudāse anv āpaya iᄆābhir vṛṣṭayaḥ saha // (2.2) Par.?
te ma āhur ya āyayur upa dyubhir vibhir made / (3.1) Par.?
naro maryā arepasa imān paśyann iti ṣṭuhi // (3.2) Par.?
ye añjiṣu ye vāśīṣu svabhānavaḥ srakṣu rukmeṣu khādiṣu / (4.1) Par.?
śrāyā ratheṣu dhanvasu // (4.2) Par.?
yuṣmākaṃ smā rathāṁ anu mude dadhe maruto jīradānavaḥ / (5.1) Par.?
vṛṣṭī dyāvo yatīr iva // (5.2) Par.?
ā yaṃ naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ / (6.1) Par.?
vi parjanyaṃ sṛjanti rodasī anu dhanvanā yanti vṛṣṭayaḥ // (6.2) Par.?
tatṛdānāḥ sindhavaḥ kṣodasā rajaḥ pra sasrur dhenavo yathā / (7.1) Par.?
syannā aśvā ivādhvano vimocane vi yad vartanta enyaḥ // (7.2) Par.?
ā yāta maruto diva āntarikṣād amād uta / (8.1) Par.?
māva sthāta parāvataḥ // (8.2) Par.?
mā vo rasānitabhā kubhā krumur mā vaḥ sindhur ni rīramat / (9.1) Par.?
mā vaḥ pari ṣṭhāt sarayuḥ purīṣiṇy asme it sumnam astu vaḥ // (9.2) Par.?
taṃ vaḥ śardhaṃ rathānāṃ tveṣaṃ gaṇam mārutaṃ navyasīnām / (10.1) Par.?
anu pra yanti vṛṣṭayaḥ // (10.2) Par.?
śardhaṃ śardhaṃ va eṣāṃ vrātaṃ vrātaṃ gaṇaṃ gaṇaṃ suśastibhiḥ / (11.1) Par.?
anu krāmema dhītibhiḥ // (11.2) Par.?
kasmā adya sujātāya rātahavyāya pra yayuḥ / (12.1) Par.?
enā yāmena marutaḥ // (12.2) Par.?
yena tokāya tanayāya dhānyam bījaṃ vahadhve akṣitam / (13.1) Par.?
asmabhyaṃ tad dhattana yad va īmahe rādho viśvāyu saubhagam // (13.2) Par.?
atīyāma nidas tiraḥ svastibhir hitvāvadyam arātīḥ / (14.1) Par.?
vṛṣṭvī śaṃ yor āpa usri bheṣajaṃ syāma marutaḥ saha // (14.2) Par.?
sudevaḥ samahāsati suvīro naro marutaḥ sa martyaḥ / (15.1) Par.?
yaṃ trāyadhve syāma te // (15.2) Par.?
stuhi bhojān stuvato asya yāmani raṇan gāvo na yavase / (16.1) Par.?
yataḥ pūrvāṁ iva sakhīṃr anu hvaya girā gṛṇīhi kāminaḥ // (16.2) Par.?
Duration=0.19797015190125 secs.