Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Maruts
Show parallels Show headlines
Use dependency labeler
Chapter id: 10309
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra śardhāya mārutāya svabhānava imāṃ vācam anajā parvatacyute / (1.1) Par.?
gharmastubhe diva ā pṛṣṭhayajvane dyumnaśravase mahi nṛmṇam arcata // (1.2) Par.?
pra vo marutas taviṣā udanyavo vayovṛdho aśvayujaḥ parijrayaḥ / (2.1) Par.?
saṃ vidyutā dadhati vāśati tritaḥ svaranty āpo 'vanā parijrayaḥ // (2.2) Par.?
vidyunmahaso naro aśmadidyavo vātatviṣo marutaḥ parvatacyutaḥ / (3.1) Par.?
abdayā cin muhur ā hrādunīvṛta stanayadamā rabhasā udojasaḥ // (3.2) Par.?
vy aktūn rudrā vy ahāni śikvaso vy antarikṣaṃ vi rajāṃsi dhūtayaḥ / (4.1) Par.?
vi yad ajrāṁ ajatha nāva īṃ yathā vi durgāṇi maruto nāha riṣyatha // (4.2) Par.?
tad vīryaṃ vo maruto mahitvanaṃ dīrghaṃ tatāna sūryo na yojanam / (5.1) Par.?
etā na yāme agṛbhītaśociṣo 'naśvadāṃ yan ny ayātanā girim // (5.2) Par.?
abhrāji śardho maruto yad arṇasam moṣathā vṛkṣaṃ kapaneva vedhasaḥ / (6.1) Par.?
adha smā no aramatiṃ sajoṣasaś cakṣur iva yantam anu neṣathā sugam // (6.2) Par.?
na sa jīyate maruto na hanyate na sredhati na vyathate na riṣyati / (7.1) Par.?
nāsya rāya upa dasyanti notaya ṛṣiṃ vā yaṃ rājānaṃ vā suṣūdatha // (7.2) Par.?
niyutvanto grāmajito yathā naro 'ryamaṇo na marutaḥ kabandhinaḥ / (8.1) Par.?
pinvanty utsaṃ yad ināso asvaran vy undanti pṛthivīm madhvo andhasā // (8.2) Par.?
pravatvatīyam pṛthivī marudbhyaḥ pravatvatī dyaur bhavati prayadbhyaḥ / (9.1) Par.?
pravatvatīḥ pathyā antarikṣyāḥ pravatvantaḥ parvatā jīradānavaḥ // (9.2) Par.?
yan marutaḥ sabharasaḥ svarṇaraḥ sūrya udite madathā divo naraḥ / (10.1) Par.?
na vo 'śvāḥ śrathayantāha sisrataḥ sadyo asyādhvanaḥ pāram aśnutha // (10.2) Par.?
aṃseṣu va ṛṣṭayaḥ patsu khādayo vakṣassu rukmā maruto rathe śubhaḥ / (11.1) Par.?
agnibhrājaso vidyuto gabhastyoḥ śiprāḥ śīrṣasu vitatā hiraṇyayīḥ // (11.2) Par.?
taṃ nākam aryo agṛbhītaśociṣaṃ ruśat pippalam maruto vi dhūnutha / (12.1) Par.?
sam acyanta vṛjanātitviṣanta yat svaranti ghoṣaṃ vitatam ṛtāyavaḥ // (12.2) Par.?
yuṣmādattasya maruto vicetaso rāyaḥ syāma rathyo vayasvataḥ / (13.1) Par.?
na yo yucchati tiṣyo yathā divo 'sme rāranta marutaḥ sahasriṇam // (13.2) Par.?
yūyaṃ rayim maruta spārhavīraṃ yūyam ṛṣim avatha sāmavipram / (14.1) Par.?
yūyam arvantam bharatāya vājaṃ yūyaṃ dhattha rājānaṃ śruṣṭimantam // (14.2) Par.?
tad vo yāmi draviṇaṃ sadyaūtayo yenā svar ṇa tatanāma nṝṃr abhi / (15.1) Par.?
idaṃ su me maruto haryatā vaco yasya tarema tarasā śataṃ himāḥ // (15.2) Par.?
Duration=0.22868680953979 secs.