Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10309
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra śardhāya mārutāya svabhānava imāṃ vācam anajā parvatacyute / (1.1) Par.?
pra
indecl.
śardha
d.s.m.
māruta
d.s.m.
sva
comp.
∞ bhānu
d.s.m.
→ stubh (1.2) [conj]
→ yajvan (1.2) [conj]
→ śravas (1.2) [conj]
idam
ac.s.f.
vāc
ac.s.f.
añj
1. sg., Perf. sub.
root
parvata
comp.
∞ cyut.
d.s.m.
gharmastubhe diva ā pṛṣṭhayajvane dyumnaśravase mahi nṛmṇam arcata // (1.2) Par.?
gharma
comp.
∞ stubh
d.s.m.
← bhānu (1.1) [conj]
div
g.s.m.
ā
indecl.
∞ yajvan
d.s.m.
← bhānu (1.1) [conj]
dyumna
comp.
∞ śravas
d.s.m.
← bhānu (1.1) [conj]
mah
ac.p.n.
nṛmṇa
ac.s.n.
arc.
2. pl., Pre. imp.
pra vo marutas taviṣā udanyavo vayovṛdho aśvayujaḥ parijrayaḥ / (2.1) Par.?
pra
indecl.
tvad
g.p.a.
marut
v.p.m.
taviṣa
n.p.m.
root
udanyu
n.p.m.
aśva
comp.
∞ yuj
n.p.m.
parijri.
n.p.m.
saṃ vidyutā dadhati vāśati tritaḥ svaranty āpo 'vanā parijrayaḥ // (2.2) Par.?
sam
indecl.
vidyut
i.s.f.
dhā.
3. pl., Pre. ind.
root
vāś
3. sg., Pre. ind.
root
trita.
n.s.m.
svar
3. pl., Pre. ind.
root
ap
n.p.f.
avani
l.s.f.
parijri.
n.p.f.
vidyunmahaso naro aśmadidyavo vātatviṣo marutaḥ parvatacyutaḥ / (3.1) Par.?
vidyut
comp.
∞ mahas
n.p.m.
nṛ
n.p.m.
aśman
comp.
∞ didyu
n.p.m.
vāta
comp.
∞ tviṣ
n.p.m.
marut
n.p.m.
parvata
comp.
∞ cyut
n.p.m.
abdayā cin muhur ā hrādunīvṛta stanayadamā rabhasā udojasaḥ // (3.2) Par.?
abdayā
indecl.
cit
indecl.
muhur
indecl.
ā
indecl.
∞ vṛt
n.p.m.
stanay
Pre. ind., comp.
∞ ama
n.p.m.
rabhasa
n.p.m.
udojas.
n.p.m.
vy aktūn rudrā vy ahāni śikvaso vy antarikṣaṃ vi rajāṃsi dhūtayaḥ / (4.1) Par.?
vi
indecl.
aktu
ac.p.m.
← riṣ (4.2) [obl]
rudra
v.p.m.
vi
indecl.
ahar
ac.p.n.
śikvas
v.p.m.
vi
indecl.
antarikṣa
ac.s.n.
vi
indecl.
rajas
ac.p.n.
dhūti.
v.p.m.
vi yad ajrāṁ ajatha nāva īṃ yathā vi durgāṇi maruto nāha riṣyatha // (4.2) Par.?
vi
indecl.
yat
indecl.
ajra
ac.p.m.
aj
2. pl., Pre. ind.
nau
n.p.f.
īṃ
indecl.
yathā
indecl.
vi
indecl.
durga
ac.p.n.
marut,
v.p.m.
na
indecl.
∞ aha
indecl.
riṣ.
2. pl., Pre. ind.
root
→ aktu (4.1) [obl:temp]
tad vīryaṃ vo maruto mahitvanaṃ dīrghaṃ tatāna sūryo na yojanam / (5.1) Par.?
tad
n.s.n.
vīrya
n.s.n.
root
tvad
g.p.a.
marut
v.p.m.
mahitvana.
n.s.n.
dīrgha
ac.s.n.
tan
3. sg., Perf.
root
sūrya
n.s.m.
na
indecl.
yojana,
ac.s.n.
etā na yāme agṛbhītaśociṣo 'naśvadāṃ yan ny ayātanā girim // (5.2) Par.?
eta
n.p.m.
na
indecl.
yāma
l.s.m.
a
indecl.
∞ grah
PPP, comp.
∞ śocis
n.p.m.
an
indecl.
∞ aśva
comp.
∞ 
ac.s.m.
yat
indecl.
ni
indecl.

2. pl., Impf.
giri.
ac.s.m.
abhrāji śardho maruto yad arṇasam moṣathā vṛkṣaṃ kapaneva vedhasaḥ / (6.1) Par.?
bhrāj
3. sg., Aor. pass.
śardhas
n.s.n.
marut
v.p.m.
yat
indecl.
arṇasa,
n.s.n.
muṣ
2. pl., Pre. ind.
root
vṛkṣa
ac.s.m.
kapanā
n.s.f.
∞ iva
indecl.
vedhas.
v.p.m.
adha smā no aramatiṃ sajoṣasaś cakṣur iva yantam anu neṣathā sugam // (6.2) Par.?
na sa jīyate maruto na hanyate na sredhati na vyathate na riṣyati / (7.1) Par.?
nāsya rāya upa dasyanti notaya ṛṣiṃ vā yaṃ rājānaṃ vā suṣūdatha // (7.2) Par.?
niyutvanto grāmajito yathā naro 'ryamaṇo na marutaḥ kabandhinaḥ / (8.1) Par.?
niyutvat
n.p.m.
root
grāma
comp.
∞ jit
n.p.m.
yathā
indecl.
nṛ
n.p.m.
aryaman
n.p.m.
na
indecl.
marut
n.p.m.
kabandhin
n.p.m.
pinvanty utsaṃ yad ināso asvaran vy undanti pṛthivīm madhvo andhasā // (8.2) Par.?
pravatvatīyam pṛthivī marudbhyaḥ pravatvatī dyaur bhavati prayadbhyaḥ / (9.1) Par.?
pravatvatīḥ pathyā antarikṣyāḥ pravatvantaḥ parvatā jīradānavaḥ // (9.2) Par.?
yan marutaḥ sabharasaḥ svarṇaraḥ sūrya udite madathā divo naraḥ / (10.1) Par.?
na vo 'śvāḥ śrathayantāha sisrataḥ sadyo asyādhvanaḥ pāram aśnutha // (10.2) Par.?
aṃseṣu va ṛṣṭayaḥ patsu khādayo vakṣassu rukmā maruto rathe śubhaḥ / (11.1) Par.?
agnibhrājaso vidyuto gabhastyoḥ śiprāḥ śīrṣasu vitatā hiraṇyayīḥ // (11.2) Par.?
taṃ nākam aryo agṛbhītaśociṣaṃ ruśat pippalam maruto vi dhūnutha / (12.1) Par.?
sam acyanta vṛjanātitviṣanta yat svaranti ghoṣaṃ vitatam ṛtāyavaḥ // (12.2) Par.?
yuṣmādattasya maruto vicetaso rāyaḥ syāma rathyo vayasvataḥ / (13.1) Par.?
marut
v.p.m.
vicetas
v.p.m.
rai
g.s.m.
as
1. pl., Pre. opt.
rathī
n.p.m.
vayasvat,
g.s.m.
na yo yucchati tiṣyo yathā divo 'sme rāranta marutaḥ sahasriṇam // (13.2) Par.?
na
indecl.
yad
n.s.m.
yu
3. sg., Pre. ind.
root
tiṣya
n.s.m.
yathā
indecl.
div.
ab.s.m.
mad
l.p.a.
ran
2. pl., Perf. imp.
marut
v.p.m.
sahasrin.
ac.s.m.
yūyaṃ rayim maruta spārhavīraṃ yūyam ṛṣim avatha sāmavipram / (14.1) Par.?
yūyam arvantam bharatāya vājaṃ yūyaṃ dhattha rājānaṃ śruṣṭimantam // (14.2) Par.?
tad vo yāmi draviṇaṃ sadyaūtayo yenā svar ṇa tatanāma nṝṃr abhi / (15.1) Par.?
tad
ac.s.n.
tvad
ac.p.a.

1. sg., Pre. ind.
root
draviṇa
ac.s.n.
sadyaūti,
v.p.m.
yad
i.s.m.
svar
n.s.n.
na
indecl.
tan
1. pl., Perf. sub.
nṛ
ac.p.m.
abhi.
indecl.
idaṃ su me maruto haryatā vaco yasya tarema tarasā śataṃ himāḥ // (15.2) Par.?
idam
ac.s.n.
su
indecl.
mad
g.s.a.
marut
v.p.m.
hary
2. pl., Pre. imp.
root
vacas,
ac.s.n.
yad
g.s.n.
tṛ
1. pl., Pre. opt.
taras
i.s.n.
śata
ac.s.n.
himā.
ac.p.f.
Duration=0.22868680953979 secs.