UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10310
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prayajyavo maruto bhrājadṛṣṭayo bṛhad vayo dadhire rukmavakṣasaḥ / (1.1)
Par.?
īyante aśvaiḥ suyamebhir āśubhiḥ śubhaṃ yātām anu rathā avṛtsata // (1.2)
Par.?
svayaṃ dadhidhve taviṣīṃ yathā vida bṛhan mahānta urviyā vi rājatha / (2.1)
Par.?
utāntarikṣam mamire vy ojasā śubhaṃ yātām anu rathā avṛtsata // (2.2)
Par.?
sākaṃ jātāḥ subhvaḥ sākam ukṣitāḥ śriye cid ā prataraṃ vāvṛdhur naraḥ / (3.1)
Par.?
virokiṇaḥ sūryasyeva raśmayaḥ śubhaṃ yātām anu rathā avṛtsata // (3.2)
Par.?
ābhūṣeṇyaṃ vo maruto mahitvanaṃ didṛkṣeṇyaṃ sūryasyeva cakṣaṇam / (4.1)
Par.?
uto asmāṁ amṛtatve dadhātana śubhaṃ yātām anu rathā avṛtsata // (4.2)
Par.?
ud īrayathā marutaḥ samudrato yūyaṃ vṛṣṭiṃ varṣayathā purīṣiṇaḥ / (5.1)
Par.?
na vo dasrā upa dasyanti dhenavaḥ śubhaṃ yātām anu rathā avṛtsata // (5.2)
Par.?
yad aśvān dhūrṣu pṛṣatīr ayugdhvaṃ hiraṇyayān praty atkāṁ amugdhvam / (6.1)
Par.?
viśvā it spṛdho maruto vy asyatha śubhaṃ yātām anu rathā avṛtsata // (6.2)
Par.?
na parvatā na nadyo varanta vo yatrācidhvam maruto gacchathed u tat / (7.1)
Par.?
uta dyāvāpṛthivī yāthanā pari śubhaṃ yātām anu rathā avṛtsata // (7.2)
Par.?
yat pūrvyam maruto yac ca nūtanaṃ yad udyate vasavo yac ca śasyate / (8.1)
Par.?
viśvasya tasya bhavathā navedasaḥ śubhaṃ yātām anu rathā avṛtsata // (8.2)
Par.?
mṛᄆata no maruto mā vadhiṣṭanāsmabhyaṃ śarma bahulaṃ vi yantana / (9.1)
Par.?
adhi stotrasya sakhyasya gātana śubhaṃ yātām anu rathā avṛtsata // (9.2)
Par.?
yūyam asmān nayata vasyo acchā nir aṃhatibhyo maruto gṛṇānāḥ / (10.1)
Par.?
juṣadhvaṃ no havyadātiṃ yajatrā vayaṃ syāma patayo rayīṇām // (10.2) Par.?
Duration=0.13972306251526 secs.