Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10139
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā no bhadrāḥ kratavo yantu viśvato 'dabdhāso aparītāsa udbhidaḥ / (1.1) Par.?
devā no yathā sadam id vṛdhe asann aprāyuvo rakṣitāro dive dive // (1.2) Par.?
devānām bhadrā sumatir ṛjūyatāṃ devānāṃ rātir abhi no ni vartatām / (2.1) Par.?
devānāṃ sakhyam upa sedimā vayaṃ devā na āyuḥ pra tirantu jīvase // (2.2) Par.?
tān pūrvayā nividā hūmahe vayam bhagam mitram aditiṃ dakṣam asridham / (3.1) Par.?
aryamaṇaṃ varuṇaṃ somam aśvinā sarasvatī naḥ subhagā mayas karat // (3.2) Par.?
tan no vāto mayobhu vātu bheṣajaṃ tan mātā pṛthivī tat pitā dyauḥ / (4.1) Par.?
tad grāvāṇaḥ somasuto mayobhuvas tad aśvinā śṛṇutaṃ dhiṣṇyā yuvam // (4.2) Par.?
tam īśānaṃ jagatas tasthuṣas patiṃ dhiyañjinvam avase hūmahe vayam / (5.1) Par.?
pūṣā no yathā vedasām asad vṛdhe rakṣitā pāyur adabdhaḥ svastaye // (5.2) Par.?
svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ / (6.1) Par.?
svasti nas tārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu // (6.2) Par.?
pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṃyāvāno vidatheṣu jagmayaḥ / (7.1) Par.?
agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamann iha // (7.2) Par.?
bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadram paśyemākṣabhir yajatrāḥ / (8.1) Par.?
sthirair aṅgais tuṣṭuvāṃsas tanūbhir vy aśema devahitaṃ yad āyuḥ // (8.2) Par.?
śatam in nu śarado anti devā yatrā naś cakrā jarasaṃ tanūnām / (9.1) Par.?
putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantoḥ // (9.2) Par.?
aditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ / (10.1) Par.?
viśve devā aditiḥ pañca janā aditir jātam aditir janitvam // (10.2) Par.?
Duration=0.10583305358887 secs.