UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10317
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
īᄆe agniṃ svavasaṃ namobhir iha prasatto vi cayat kṛtaṃ naḥ / (1.1)
Par.?
rathair iva pra bhare vājayadbhiḥ pradakṣiṇin marutāṃ stomam ṛdhyām // (1.2)
Par.?
ā ye tasthuḥ pṛṣatīṣu śrutāsu sukheṣu rudrā maruto ratheṣu / (2.1) Par.?
vanā cid ugrā jihate ni vo bhiyā pṛthivī cid rejate parvataś cit // (2.2)
Par.?
parvataś cin mahi vṛddho bibhāya divaś cit sānu rejata svane vaḥ / (3.1)
Par.?
yat krīᄆatha maruta ṛṣṭimanta āpa iva sadhryañco dhavadhve // (3.2)
Par.?
varā ived raivatāso hiraṇyair abhi svadhābhis tanvaḥ pipiśre / (4.1)
Par.?
śriye śreyāṃsas tavaso ratheṣu satrā mahāṃsi cakrire tanūṣu // (4.2)
Par.?
ajyeṣṭhāso akaniṣṭhāsa ete sam bhrātaro vāvṛdhuḥ saubhagāya / (5.1)
Par.?
yuvā pitā svapā rudra eṣāṃ sudughā pṛśniḥ sudinā marudbhyaḥ // (5.2)
Par.?
yad uttame maruto madhyame vā yad vāvame subhagāso divi ṣṭha / (6.1)
Par.?
ato no rudrā uta vā nv asyāgne vittāddhaviṣo yad yajāma // (6.2)
Par.?
agniś ca yan maruto viśvavedaso divo vahadhva uttarād adhi ṣṇubhiḥ / (7.1)
Par.?
te mandasānā dhunayo riśādaso vāmaṃ dhatta yajamānāya sunvate // (7.2)
Par.?
agne marudbhiḥ śubhayadbhir ṛkvabhiḥ somam piba mandasāno gaṇaśribhiḥ / (8.1)
Par.?
pāvakebhir viśvaminvebhir āyubhir vaiśvānara pradivā ketunā sajūḥ // (8.2)
Par.?
Duration=0.16655588150024 secs.